This page has not been fully proofread.

भट्ट- काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः,
 
-
 
२६८
 
शोभां अनशनवन्तं रक्षन्तं पर्वतम् । मध्यान्तयमकमिति पादस्य मध्ये अन्ते
च यमितत्वात् ॥
 
गर्भ-यमकम्

८२८ - उदपतद् वियदं प्रगमः परै-
रुचितमु॑न्नति-मत्-पृथु - सत्त्व-वत् ॥
रुचित मुन् नति-मत् पृथु - सत्त्व- वत्
प्रतिविधाय वपुर् भय-दं द्विषाम् ॥ १८ ॥
 
उपतदित्यादि — वियदाकाशमुदपतत् उत्पपात । परैः शत्रुभिरप्रमः
अनभिभवनीयः । गमे: '३२३४ । ग्रह वृ-दृ- निश्चि-गमश्च ।३॥३।५८ ।' इति कर्म-
ण्यप् । '६२३। कर्तृ-कर्मणोः कृति । २।३।६५ ।' इत्यत्र 'विभाषोपसर्गे' इति मण्डू-
कप्त्या अनुवर्तनीयम् । सोपसर्गस्य प्रयोगे विभाषा पष्ठी । रुचितं शोभितं विय-
निर्मलत्वात् । अथवा अप्रगमोऽन्येपामित्यर्थात् । परैरुत्कृष्टैरन्तरिक्षचारिभिः
रुचितं दीपितम् । उन्नतिमत् उच्छ्राययुक्तम् । पृथुसत्त्ववद्भिः प्राणिभिर्युक्तम् ।
किं कृत्वा उदपतदित्याह-वपुः शरीरं प्रतिविधाय कृत्वा । रुचितान् तुष्टान्मो-
दयतीति रुचितमुत् । पयर्थोऽत्रान्तर्भूतः । द्विषां शत्रूणां भयदम् । नतिमत्
तदानीं देवेषु कृतशिरःप्रणामत्वात् । अथवा रुचिरमेवाभीष्टमेव वपुः । उन्नति-
मत् विभूतिमत् । पृथुसत्त्ववत् विस्तीर्णसत्त्ववत् । सत्त्वगुणयुक्तं वा । गर्भयमक
मिति द्वयोः पादयोर्मध्ये पादयस्य यमितत्वात् ॥
 
सर्व-यमकम् -
 
८२९ - बभौ मरुत्वान् वि - कृतः स - मुद्रो,
वभौ मरुत्वान् विकृतः समुद्रः ॥
 
बभौ मरुत्वान् विकृतः समुद्रो,
बभौ मरुत्वान् विकृतः
 
.
 
स मुद्रः ॥ १९ ॥
मरुद्विद्यते अस्येति कृत्वा
 
चभावित्यादि – मरुत्वान् हनूमान् पितृत्वेन
 
M
 
१८९८ । झयः ।८।२।१०।' इति वत्त्वम् । विविधं कृतं वनभङ्गादि कर्म येन
विविधं वा कृन्ततीति विकृतः । इगुपधलक्षणः कः । वृक्षादीनां छेदक इत्यर्थः ।
समुद्रो मुद्रयाभिज्ञानेन चूडामणिना वा सह वर्तत इति । समुत्पतितो नभसि
तेजःपुञ्ज इव बभौ दीप्यते स्म । इत्ययं प्रथमः पादः । तस्मिन् तथाभूते मरु-
स्वामिन्द्रः । अनुजीवितया मरुतो देवा अस्य सन्तीति कृत्वा । विकृत: रावण-
परिभवात् विहतदेवाधिपत्यः विकृतः । स च समुद्रः मुद्रया अप्सरसा सह
 
१ - उपेन्द्रवज्रावृत्तमिदम् । 'उपेन्द्रवज्रा जन्तजास् ततो गौ' इति वृत्तरत्नाकरे
 
तलक्षणात् ।