This page has not been fully proofread.

भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे चतुर्थो वर्गः,
 
"
 
७५२- अग्निष्टोमादि-संस्थेषु ज्योतिष्टोमा॒ऽऽदिपु द्विजान् ॥
यो डरक्षीत् तस्य दूतो ऽयं मानुषस्ये॑ति चाऽवदन्. ७९
अग्नीत्यादि – अग्निष्टोमादिसंस्थपु सहशेषु ज्योतिष्टोमादिपु यो विज्ञानरक्षीत
तस्य मानुपस्यायं दूत इति चावदन नयन्तो द्विषः । '९२४ । अग्नेः स्तुत्-स्तोम-
सोमाः ।८।३।८२ । । १०२१। ज्योतिरायुपः स्तोमः ॥२।७३ । इन पत्वम् ।
७५३ - नासां मातृ ष्वसेय्याश च रावणस्य लुलाव यः ॥
 
,
 
२४८
 
मातुः स्त्रसुश च तनयान् खराऽऽदीन् विजधान यः ॥
नासामित्यादि-रावणस्य या मातुः स्वसा भगिनी सा मातृष्वसा । १९८४
मातृ-पितृभ्याम् –।८।३।८४॥ इति पत्वम् । तस्या अपत्यं मातृत्वसेयो '११४०/
मातृष्वसुश्च ।४।१।१३४ ।' इति ठगन्तलोपौ । तस्या यो नासां लुलाव । मातुः
त्रसुश्च तनयान् खरादीन्निजधान । '९८३। मातुः पितुर्भ्यामन्यतरस्याम् ।८।३।८५॥
इति षत्वाभावपक्षे '९८२ । विभाषा स्वसृपत्योः ।६।३।२४॥ इति षष्ठ्या अलुक् ॥
७५४ - प्रादुःपन्ति न संत्रासा यस्य रक्षः समागमे, ॥
 
तस्य क्षत्रिय- दुःपूर॑यं प्रणिधिरांगतः ॥ ८१ ॥
प्रादुरित्यादि- - यस्य रक्षःसमागमे संत्रासा: भयानि न प्रादुःषन्ति न
प्रादुर्भवन्ति । '२४७२ । उपसर्गप्रादुर्भ्याम्- ।८।३।८७ ।' इत्यादिना दुःशब्दादुत्तर.
स्यास्तिसकारस्य २४६९ असोरल्लोपः ।६।४।१११॥ इत्यल्लोपे कृते पत्वम् ।
प्रादुःसकारस्य च टुत्वम् । तस्य क्षत्रियदुःपूते: दुप्पुत्रस्यायं प्रणिधिरागत इति
चावदन् नयन्तः । सूयत इति सूतिः । दुर्निन्दायामिति सूतेः सकारस्य '२४७७।
सु-वि-निर्-दुर्ग्यः -- ।८।३।८८।' इति षत्वम् ॥
 
७५५ दृष्ट्वा सुषुप्तं राजेन्द्रं पापो ऽयं विषमऽशयः ॥
 
चार - कर्मणि निष्णातः प्रविष्टः प्रमदा-वनम् ॥ ८२ ॥
दृष्ट्वेत्यादि -- राजेन्द्रं रावणं दृष्ट्वा प्रमदावनं प्रविष्टः । सुषुप्तं गाढनिद्वम् ।
'२४०९। वचि ।६।१।१५।' इत्यादिना सम्प्रसारणम् । पापोऽयं विषमाशयः ।
'२४७७ । सुपि-।८।३।८९' इत्यादिना पत्वम् । चारकर्मणि निष्णात: कुशलः ।
'३०८२ । नि-नदीभ्यां नातेः कौशले ।८।३।८९१९ ॥ इति पत्वम् ॥
 
कुलकम् ८३-८७-
७५६ - सुप्रतिष्णात सूत्राणां कपिष्ठल-सम-त्विषाम् ॥
 
स्थितां वृत्ते द्विजातीनां रात्रावैक्षत मैथिलीम् ॥८३ ॥
सुप्रतीत्यादि – येषां द्विजातीनां सुप्रतिष्णातानि ग्रन्थतोऽर्थतश्च निश्चिता
नि सूत्राणि तेषां सुप्रतिष्णातसूत्राणाम् । '३०८३ । सूत्रं प्रतिष्णातम् ।८।३।१०॥
इति निपातनम् । कपिष्टलसमत्विषां कपिष्ठलो नाम द्विजर्षभो गोत्रप्रवर्तकः ।