This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः - २४५
इतःप्रभृति '२१० । 'अपदान्तस्य मूर्धन्यः ।८।३।५५।' इत्यधिकृत्याह-
७४० - पुरुहूत द्विषो धूर्षु युक्तान् यानस्य वाजिनः ॥
 
आयूंषि त्वक्षु निर्भिद्य प्राभञ्जनिर॑मोचयत् ॥ ६७ ॥
पुरुहूतेत्यादि – पुरुहूतद्विप इन्द्रजित: संवन्धिनो यानस्य रथस धू
युतान् वाजिनः त्वक्षु चर्मसु निर्भिद्य प्राभञ्जनिर्मारुतिरायूंपि जीवितादि अमो-
चयत् त्याजितवान् । धूर्षु त्वक्ष्विति ११२॥ आदेश-प्रत्यययोः ।८।३।५९।' इति
पः । प्रत्ययसकारत्वात् । तत्र हि 'इएकोः' इति वर्तते । परेण च णकारेग प्रत्या-
हारः । आयूंपीति '४३४ । नुम् - विसर्जनीय - ।८।३।५८ ।' इत्यादिना । '३३५।
सहेः साडः सः ।८।३।५६॥ इति छन्दोविषयत्वान्नोदाहृतम् । ततः ३४०९।
छन्दसि सहः । ३।२।६३।' इति विप्रत्ययस्य विधानात् । एवं च पृतनाषाविष
इति पाठान्तरमयुक्तम् ॥
 
3
 
७४१ - सुषुपुस् ते यदा भूमौ रावणिः सारथिं तदा ॥
आर्तुम॑न्यान॑शिपत् प्रोषित-त्रास-कर्कशः ॥ ६८ ॥
 
सुपुपुरित्यादि — ते यदा भूमौ सुपुपुः निपेतुः । आदेशसकारत्वात् पूर्ववत्
पत्वम् । तदा रावणिरन्यानश्वानाहर्तुमानेतुं सारथिमशिषत् आदिष्टवान् । '२३-
८२ । सर्ति - शास्ति - । ३।१।५६।' इत्यङ् । '२४८६ । शास इदङ्हलोः ।६।४।३४॥ '
इति इकारः । '२४१० । शासि वसि ।८।३।१०।' इति षत्वम् । प्रोषितन्त्रासः
प्रोषिताद्दामादुपगतभयः । कर्कशश्च रौद्धः । प्रोषित इति यजादित्वात् संप्रसार-
णम् । षत्वं पूर्ववत् ॥
 
७४२ - प्रतुष्टृषुः पुनर् युद्धमा॑सिषञ्जयिषुर् भयम् ॥
 
=
 
-
 
आतस्थौ रथमा॑त्मीयानु॑त्सिसाहयिषन्निव ॥ ६९ ॥
प्रतुष्टषुरित्यादि – अश्वा आनीता इति पुनरपि युद्धं प्रतुष्टृषुः प्रस्तोतुमार-
ब्युमिच्छुः सन् । '२६१४ । अज्झनगमां सनि । ६।४।१६॥ इति दीर्घः । ३१४८ ।
सनाशंसभिक्ष उः ।३।२।१६८॥ '६२७ । न लोक ।२।३।६९।' इति षष्ठीप्रति-
बेधः । रथमातस्थौ आरूढवान् । भयमासिषञ्जयिषुः संश्लेषयितुमिच्छुः हनूमता ।
अत्र स्तौतेः सनि षत्वभूतसञ्जेश्च '२६२७॥ स्तौति-ज्योः । ८।३।६॥' इति अभ्या-
सादुत्तरस्य पत्वम् ।
त्यानुत्सिसाहयिषन्निव उत्साहयितुमिच्छन्निव
युध्यध्वमिति । स्तौतीत्यादिना षत्वे प्राप्ते '२६२८ । सः स्विदि । ८।३।६२॥
इत्यादिना षकारस्य सत्वम् ॥
 
७४३–बलान्य॑भिषिषिक्षन्तं तरुभिः कपि-वारिदम् ॥
 
विजिगीषुः पुनश् चक्रे व्यूहं दुर्जयमिन्द्रजित् ७०
बलानीत्यादि – कपिवारिदं कपिं वारिदमिव । बलान्य भिषिषिक्षन्तं तरुभिः
अभिषेक्तुं छादयितुमिच्छन्तम् । '२२७७ । स्थादिष्वभ्यासेन - । ८।३।६४॥
इत्यादिना तु सकारस्याभ्याससकारस्य च षत्वम् । तमेवंविधं कपिम् विजिगी-