This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः--
वानर इत्यादि – वानरः कुलशैलाभः संग्रामे स्थिरत्वात् । आयुधं शीकर-
मिव नैरन्तर्येण पतनात् । प्रसह्याभिभूय । १४२
॥८।३।३७१'
इति जिह्वामूलीयोपध्मानीयौ । रक्षस्पाशान् कुत्सितराक्षसान् । १९९३
याप्ये पाशप् ।५।३।४७१' स्वार्थिका अपि प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते ।
यशस्काम्यन् आत्मनो यश इच्छन् । अत्र तकारे परतो '१४०१ नश्छव्यप्रशान् ।
८।३।७।' इति रुत्वं विसर्जनीयसकारौ च पूर्वस्यानुनासिकः । तमस्कल्पान् ईषद्-
समाप्ततमसः । कुप्वोरपवादः । '१५२। सो ऽपदादौ ।८।३।३८।' सकारः । तत्र
'पाश-कल्प-क-काम्येषु' इति परिगणनम् । अदुद्रुवत् ढौव स्म । '२३१२।
णि श्रि -।३।११४८।' इत्यादिना चङ् ॥
 
७३३–धनुप्-पाश–भृतः संख्ये ज्योतिष - कल्पोरु-केशरः ॥
दुधाव निर्-नमस्-कारान् राक्षसेन्द्र पुरस्कृतान्. ६०
 
धनुरित्यादि - धनुष्पाशभृतः कुत्सितधनुर्धरान् । राक्षसान् ज्योतिष्कल्पो-
रुकेशरः अग्नितुल्यबृहत्सटो वानरः । '१५३। इणः षः ।८।३॥३९॥ इति पाशा-
दिष्वेव विसर्जनीयस्य षत्वम् । दुधाव कम्पितवान् । यस्मान्निर्नमस्कारान् अप्र-
णामान् । राक्षसेन्द्रेणेन्द्रजिता पुरस्कृतान् अग्रतः स्थापितान् । '१५४॥ नमस्-
पुरसोर्गयोः ।८।३।४०।' इति विसर्जनीयस्य सकारः । इण उत्तरस्य तु विसर्जनो-
यस्य स एवाधिक्रियते । तत्र नमःशब्दस्य साक्षात्प्रभृतिषु पाठात् । पुरःशब्दस्य
'७६८। पुरो ऽव्ययम् । १।४।६७।' इति गतिसंज्ञा ॥
 
७३४ – स्वामिनो निष्-ऋयं गन्तुर्माविष-कृत-बलः कपिः ॥
 
रराज समरे शत्रून् झन् दुष- कृत - वहिष्कृतः ॥६१ ॥
 
स्वामिन इत्यादि — स्वामिनः सुग्रीवस्य निष्क्रयमानृण्यं गन्तुं शत्रून् घ्नन्
विनाशयन् कपिः समरे रराज । आविष्कृतबलः प्रकटितसामर्थ्यः । दुष्कृतबहि-
ष्कृतः । दुष्कृतं पापं बहिष्कृतमनेनेति । '९०० । वाहिता म्यादिषु ॥२।२॥३७॥
द्रष्टव्यम् । सर्वत्र '१५५॥ इदुदुपधस्य च ।८।३।४१॥ इत्यनेनाप्रत्ययविसर्जनी-
यस्य षत्वम् ॥
 
७३५ - चतुप्-काष्ठं क्षिपन् वृक्षान् तिरस्- कुर्वन्न॑रीन् रणे ॥
 
तिरस्-कृत-दिगाभोगो दहशे बहुधा भ्रमन् ॥ ६२ ॥
चतुरित्यादि–चतस्रः काष्टा दिशो यस्मिन् क्षेपण इति क्रियाविशेषणम् ।
पूर्ववत् षत्वम् । चतसृषु दिक्षु वृक्षान् रणे भ्रमन् एकोऽपि बहुधा ददृशे दृष्टः
कपिः । क्षिपन्निति तौदादिकः । अरींस्तिरस्कुर्वन् अभिभवन् । तिरस्कृतदिगा-
भोगः अपनीतांदग्विस्तरः । १५६ । तिरसोऽन्यतरस्याम् ।८।३।३२।' इति पक्षे
 
सत्वम् ॥