This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः-
प्रावारिषुरिव क्षोणीं
 
क्षिप्ता वृक्षाः समन्ततः ॥ २५ ॥
 
वरिपोटेत्यादि – ये कल्पशाखिनः कल्पवृक्षाः स्वर्गादादायारोपितास्तानु-
न्मूल्य यथास्थानं क्षिप्यन् मैथिल्याः शिवं कल्याणं वरिपीष्ट प्रार्थितवान् ।
मैथिल्या मस्त्वित्याशंसावचने लिङ्ग । '२५२९। न लिङि ।७१२॥३९॥ इति
दीर्घप्रतिषेधः । अन्ये च वृक्षास्तेन समन्ततः क्षिप्ताः सन्तः क्षोणीं पृथ्वी प्राचा-
रिपुरिवाच्छादितवन्त इव । तेषामनाच्छादितत्वादितीवार्थः । '२२९७ । सिचि
वृद्धिः परस्मैपदेषु ।७।२।१।' इति वृद्धिः ॥
 
६९९ - संयुचूर्षुः स्वमकृतमा॑ज्ञां विवरिषुर् द्रुतम् ॥
 
अवरिष्टक्षमं क्षम्यं कपिं हन्तुं दशाननः ॥ २६ ॥
समित्यादि - रामदूतेन कपिना कमदृशं कृतमिति स्वमाकूतमभिप्रायं
संवुवूर्षुः संवरीतुमिच्छुः । दशाननो द्रुतमाज्ञां विवरिषुः प्रकटितुमिच्छुः । अक्षं
स्वसुतमवरिष्ट प्रार्थितवान् । कर्त्रभिप्राये तडू । किमर्थं, कपिं हन्तुं हनिष्यामीति ।
अक्षम्यं क्षन्तुमशक्यम् । '२८४४ । पोरडुपधात् ।३।१।९८।' इति यत् । संवुवूर्षुः
विवरिपुरिति उगन्तत्वात् । '२६१० । सनि ग्रह-गुहोव ।७।२।१२।' इति चकारे-
णेद्प्रतिषेधे प्राप्ते '२६२५ । इट् सनि वा ।७।२।४१॥ इति विभाषेट् । तत्रानिपक्षे
'२६१२ । इको झल् ॥२।१९।' इति कित्त्वे '२४९४ । उदोध्यपूर्वस्य ।७।१।१०२।'
इत्युत्वपक्षे गुण एव ॥
 
७०० - ऊंचे संवरिषीष्ठास् त्वं गच्छ शत्रोः पराक्रमम् ॥
 
ध्वृषीष्ठा युधि मायाभिः स्वरिता शत्रु- सम्मुखम् ॥२७॥
 
ऊच इत्यादि — किमित्याह
-त्वं गच्छ शत्रोः पराक्रमं संवरिषीष्ठाः संच्छादय ।
आशिषि '२५२८। लिङ्- सिचोरात्मनेपदेषु ।७।२।४२ ।' इति वृजो विभाषेद् ।
'२३६८ । उश्च ।१।२।१२।' इतीपक्षे न कित्वम् । ध्वृषीष्ठाः युधि मायाभिः कर्तृ
भूताभिः त्वं कुटिलीकृषीष्टा: '१००५ । ध्वृ हूर्च्छने', '२२० । हुर्च्छा कौटिल्ये ।'
तस्य चोदात्तत्वात् आशिषि कर्मणि लिङ् । '२५२६ । ऋतश्च संयोगादेः- ।७।२१-
४३।' इति विभाषेट् । अनिट्रपक्षे उश्चेति कित्त्वम् । स्वरिता उपतापयिता । शत्रु-
संमुखं शन्नोरग्रतः । अतो द्रुतं संस्वरिषीष्टा इवेति वक्ष्यमाणेन योज्यम् । '९९८। स्त्र
शब्दोपतापयोः ।' इत्यस्य '२२७९॥ स्वरति-सूति सूयति ।७।२।४४।' इत्यादिना
विभाषेट् लिङूसिचोरिति नानुवर्तते ॥
 
७०१ - द्रुतं संस्वरिषीष्ठास् त्वं निर्भयः प्रधनोत्तमे ॥'
 
स मायानाम॑गात् सोता कपेर् विधवितुं द्युतिम् ॥ २८ ॥
द्रुतमित्यादि – संस्वरिषीष्टाः उपतापय । निर्भयः सन् । आशिषि लिङ्
'२६९९ । समो गम्युच्छि-।१।३।२९।' इत्यात्मनेपदम् । अत्र ऋतश्चेतीटू । प्रध-
-