This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः -
 
२३१
 
अरासिषुरित्यादि - च्युतोत्साहाः निरुत्साहा: अरासिपुः मृताः स्म इति
शब्दितवन्तः । यतः प्रियासवः प्रियमाणाः । कपेः संबन्धिनो नादादनासिषुः
त्रस्ताः । उभयत्रापि '२२६८ । नेट ।७।२।४॥ इति प्रतिषिद्धोऽतो हलादेरिति
विकल्पः ॥
 
इति सिचि वृद्ध्यधिकारः ॥
 
इत इप्रतिषेधमधिकृत्याह-
६८५ - मायानामीश्वरास् ते ऽपि शस्त्र-हस्ता रथैः कपिम् ॥
प्रत्याववृतिरे हन्तुं हन्तव्या मारुतेः पुनः ॥ १२ ॥
 
मायानामित्यादि – अथानन्तरं राक्षसा ये दिशो गताः ते कपिं हन्तुं पुनः
प्रत्याववृतिरे प्रतिनिवृत्ताः । मायानामीश्वराः प्रभवः । '३१५५ । स्थेश-।३।२।१७५॥'
इति वरच् । '२९८१॥ नेमशि कृति ।७।२।८।' इति नेट् । आर्धधातुकेत्यादिना प्राप्त -
त्वात् । रथैस्तत्र गताः सन्तः । शस्त्रहस्ताः शस्त्राणि हस्तेषु येषामिति । हनि-कुशे-
त्यादिना रमेरौणादिकः क्थन् । रथाः । अमि-चमीत्यादिना शसेरौणादिकस्त्रन् ।
हसि - मृग्व-जेत्यादिना हसेस्तन् । तयोस्तितुत्रेत्यादिना इप्रतिषेधः । हन्तव्या
मारुतेरिति हनूमतो वधार्हाः । '६२९। कृत्यानां कर्तरि वा ।२।३।७१।' इति षष्ठी ।
'२२४६। एकाचः–।७।२।१०।' इत्यादिना इप्रतिषेधः । हन्तेर्नमान्तेष्वनित्वात् ॥
 
६८६ - तांश् चेतव्यानक्षित श्रिवा
वानरस् तोरणं युतान् ॥
जधानाऽऽधूय परिघं
 
विजिघृक्षून् समागतान् ॥ १३ ॥
 
तानित्यादि – समुदिता एकस्यामेव वेलायां मया हन्तव्या इति वानरस्तोर-
णमाश्रितवान् । स तोरणं श्रित्वा तान् राक्षसान् विजिघृक्षून् विग्रहीतुमिच्छून् ।
युतान् समुदितान् । समागतानू ढौकितान् । क्षितौ पृथिव्यां चेतव्यान् पुञ्जीकर्तव्यान्
जवान हतवान् । परिघमाधूय परिभ्राम्य । तत्र चेतव्यानिति '२२४६। एकाचः–७।२-
।१०।' इतीप्रतिषेधः । क्षिताविति '३३१३ । क्तिच्-क्तौ च संज्ञायाम् ।३।३।१७४।'
इति क्तिच् । '३१६३। ति-तु-त्रत - ।७।२।१९। इत्यादिना इप्रतिषेधः । श्रित्वा युता.
निति '३३८१। फ्र्युकः किति ॥७॥२॥११॥' इति इट्प्रतिषेधः । विजिघृक्षूनिति '२६-
१० । सनि ग्रह - गुहोच । ७ । २।१२।' इति । तत्र '२६०९ । रुद - विद ॥२८।' इति
सनः कित्त्वं '२४१२ । ग्रहि-ज्या । ६।१।१६।' इति संप्रसारणं ढत्व-कत्व - षत्वानि ॥
 
६८७ - संजुघुक्षव आयूंषि ततः प्रतिरुरूषवः ॥
 
रावणा॒ऽन्तिकमा॑जग्मुर् हत- शेषा निशा-चराः ॥ १४॥