This page has not been fully proofread.

नामाष्टमः सर्गः - २०७
 
-
 
तथा लक्ष्य-रूपे कथानके 'ऽशोक-वनिका-भङ्गो'
 
व्यरमदित्यादि — यस्माद्वावणात् सहस्रगिन्द्रः परित्रस्तः '५८८ । भीत्रार्था
नाम्- । १।४।२५।' इत्यपादाने पञ्चमी । प्रधनात् युद्धात् । व्यरमत् उपरतव्या-
पारोऽभूत् । '२७४९ । व्याङ्- परिभ्यो रमः । १।३।८३ ।' इति परस्मैपदम् । जुगुप्सा
'विराम-प्रमादार्थानामपाढ़ाने पञ्चमी । तस्व दर्शनान्मारुतात्मजः हनूमान् क्षणं
पर्यरमत् तुष्टिमानभवदित्यर्थः । 'साधु रावण' इति । पूर्ववल्लङः परस्मैपदम् ॥
५९६ - उपारसीच् च संपश्यन् वानरस् तं चिकीषितात् ॥
रम्यं मेरुमि॑िवाऽऽधूत ननं श्वसनोर्मभिः ॥ ५४ ॥
 
उपेत्यादि - तं रावणं पश्यन् वानरः चिकीषितात्कर्तुमिष्टात् सीतान्वेषणा-
दुपारंसीत् निवृत्तः । उपान्चेयधिकृत्य '२७५१॥ विभाषाऽकर्मकात् ११३८५।
इति लुङः परस्मैपदम् । तत्य मेरोरिव रम्यत्वात् तदाह मेरुमिव । श्वसनोर्मिभिः
वातसमूहैः । आधूतकाननं प्रचलितवनं मेरुम् । तथा श्वसनोर्मिभिः श्वसित-
कल्लोलैः आधूतानि शिरांस्थाननानि च यस्येति ॥
 
५९७ - दृष्ट्वा दयितया साकं रहीभूतं दशाननम् ॥
 
ना ऽत्र सीर्तेयुपास्त दुर्मना वायु- संभवः ॥ ५५ ॥
दृष्ट्वेत्यादि — रहीभूतं विजनस्थं दशाननम् । '२१२१॥ अरुर्मनश्चक्षुः–१५॥४/-
५१॥ ' इत्यादिना च्वौ सलोपः । दयितया साकं दृष्ट्वा नात्र सीतेति कृत्वा उपारंस्त
विमना निवर्तते स्म । १२७५१ । विभाषाऽकर्मकात् ।१।३।८५।' इति तङ् ।
वायुसंभवो हनुमान् ॥
 
५९८-ततः प्रौकारमरोहत् क्षपाटानविबोधयन् ॥
 

 
नाऽयोधयत् समर्थोऽपि सीता दर्शन-लालसः ॥५६॥
 
तत इत्यादि — तत उत्तरकालं प्राकारमारोहत् आरूढवान् । क्षपाटान् राक्ष-
सान् अविबोधयन् अचेतयन् । '२५६४ । णिचश्च ।१।३।७४ ।' इत्यात्मनेपदे प्राप्ते
'२७५२। बुध युध-।१।३।८६।' इत्यादिना वा लटः परस्मैपदम् । बुधेरणौ सकर्मकस्य
चित्तवत्कर्तृत्वात् हनूमतश्चित्तवश्वात् । तत्र ह्यकर्मका ये तेषामचित्तवकर्तृ-
कत्वार्थमुपादानमित्युक्तम् । तान्नायोधयत् समर्थोऽपि न संग्रामितवान् । यतः
सीतादर्शनलालसः लम्पट: '२७५४ । अणावकर्मकात्- ।१।३।८८।' इत्यनेन
उभयत्रापि लङः परस्मैपदम् । युधेरेकस्याचित्तवस्कर्तृकत्वात् ॥
५९९ - अध्यासीद्, 'राघवस्या ऽहं नाशयेयं कथं शुचम् ॥
 
#
 

 
वैदेह्या जनयेयं वा क॒थमा॑नन्दमुत्तमम् ॥ ५७ ॥
अध्यासीदित्यादि – राघवस्याहं कथं केन प्रकारेण शुचं शोकं नाशयेयम् ।
कथं वा वैदेयाः सीताया आनन्दं जनयेयमिति हनुमानध्यासीत् चिन्तितवान् ।
 
१–'१२०५ । कं शिरोम्बुनोः ।' २ – १०५३ । दुर्मना बिमना अन्तर्मनाः स्यार्दुत्क
 
उन्मनाः ॥ ३–३२२ । प्राकारो वरणः साल: ॥ इति सर्वत्र ना० अ० ॥