This page has not been fully proofread.

२०० भट्टि काव्ये - द्वितीयेऽधिकार काण्डे
 
लक्षण रूपे तृतीयो वर्गः,
 
कंचिदित्यादि — असौ प्रविष्टः सन् न कंचिदुपावदिष्ट उपसान्त्वितवान् ।
उपसम्भाषायां तङ् । केनचिव्यवदिष्ट न, न भाषितवान् । विमतौ तङ् । विम-
तिर्नानामतिः शृण्वन् आकर्णयन् । जनान् संप्रवदमानात् संभूय भापमाणात् ।
रावणस्य संबन्धिनो गुणान् । '२७२१ । व्यक्तवाचाम् । १।३।४८।' इत्यात्मनेपद-
म् । जनानां व्यक्तवाक्त्वात् ॥
 
५७१ - जंल्पितो॒त्क्रुष्ट-संगीत-प्रनृत्त-स्मित- वैलिगतैः ॥
 
घोषस्यन्ववदिष्टेव लङ्का पूत ऋतोः पुरः ॥ २९ ॥
जल्पितेत्यादि — पूतक्रतोरिन्द्रस्य या पूः तस्या अमरावत्याः संबन्धिनो
घोषस्यान्ववदिष्टेव लङ्का । अनुशब्दः सादृश्ये । सदृशं वादं कृतवती । तैर्जल्पि-
तादिभिः । उभयत्रापि जल्पितादिघोषस्य तुल्यत्वात् । लङ्केति तत्स्थो जन उच्य
ते । तेन व्यक्तवाग्विपयत्वात् '२७२२। अनोरकर्मकात्- ।१।३।४९। इति तङ् ।
तत्र व्यक्तवाचामित्यनुवर्तते न समुच्चारण इति ॥
 
५७२ – ऐद् विप्रवदमानैस् तां संयुक्तां ब्रह्म-राक्षसैः ॥
 
तथाऽवगिरमाणैश् च पिशाचैर् मांस-शोणितम्. ३०
ऐदित्यादि – तां ब्रह्मराक्षसैः संयुक्तां हनुमानैत् जगाम । इणो लङि रूप-
म् । विप्रवद्रमानैः परस्परविरुद्धार्थाभिधायिभिः । विप्रलापात्मके व्यक्तवाचां
समुच्चारणे '२७२३ । विभाषा विप्रलापे ।१।३।५० । ' इति तङ् । तथा पिशाचै-
र्मांसशोणितमवगिरमाणैः भक्षयद्भिः संयुक्ताम् । गिरतेरभ्यवहारार्थत्वात् । २७२४।
अवाद् ग्रः । १।३।५१।' इति तङ् । मांसशोणितमिति १९१०। जातिरप्राणिनाम्
१२।४।६।' इत्येकवद्भावः ॥
 
५७३ - यथा स्वं संगिरन्ते स्म गोष्ठीर्षु स्वामिनो गुणान् ॥
पान-झौण्डोः पथः क्षीवा वृन्दैरुदचरन्त च ॥३१॥
 
यथास्वमित्यादि — ब्रह्मराक्षसाः पिशाचाश्च यथास्वमात्मीयस्य स्वामिनो
गुणान् गोष्टीषु गोष्ठीमध्ये संगिरन्ते स्म अभ्युपगतवन्तः । '२७२५ । समः प्रति-
ज्ञाने ।१।३।५२।' इति तडू । पानशौण्डाः पानसक्ताः क्षीबा मत्ताः सन्तः पथो
मार्गानुदचरन्त उत्क्रम्य गच्छन्ति स्म । '२७२६ । उदश्वरः सकर्मकात् ॥ १॥ ३॥ ५३॥'
'इति तङ् । वृन्दैरिति सम्भूयेत्यर्थः ॥
 
जल्पितमा॑ख्यातमभिहितं लपितम् ।' २–२३५॥
जृम्भस् तु त्रिषु जृम्भणम् ।' ३-८१४ । आस्कन्दितं
चौरितकं रेचितं वलितं द्रुतम् । ४ – (५६४) लोकस्थ टिप्पणं विलोक्यताम् ।
५-२०६८ १ . मत्त. शौण्डोत्कट-क्षीबाः कामुके कमिताऽनुकः' इति सर्वत्र
 
१- '११५३ । उक्तं भाषितमुदितं
कन्दितं रुदितं कुष्टं,
 
ना० अ० ॥