This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः
 
च्छतः । निप्पूर्वाद्यातेः शत्रन्तस्य शसि रूपम् । ससंमदाः सहर्षाः । '३२४५॥
प्रमद- संमदौ -।३।३।६८ ।' इति निपातितम् । समजेन वृन्देन पशूनिव निर्यातः
'३२४६। समुदोरजः पशुपु ।३।३।६९।' इत्यप् ॥
 
४९४ - वीनार्मुपसरं दृष्टा ते ऽन्योन्योपहवा गुहाम् ॥
प्राविशन्ना हव-प्रज्ञा आहावैर्मुपलिप्सवः ॥ ६० ॥
 
१७९
 
इत्यप् ।
 
वीनामित्यादि — वीनां पक्षिणामुपसरं नैरन्तर्येण निर्गमनं दृष्ट्वा । उपसर
इव उपसरः नैरन्तर्य मात्रेणोपलक्षितत्वात् । उपसरो हि स्त्रीगवीपु पुङ्गवानाम-
भिगमनमुच्यते स च नैरन्तर्येण भवति । '३२४८ प्रजनेसः । ३।३१७११
ते वानरा अन्योन्योपहवाः परस्परमाह्वानं येषां आगच्छतागच्छत प्रविशत
इति । '२५६८ । ह्रः संप्रसारणम् । ६।१।३२।' इत्यप् संप्रसारणं च । गुहां प्रावि-
शन् प्रविष्टवन्तः । आहवप्रज्ञाः युद्धप्रज्ञाः । आहूयते युद्धाय स्पर्धतेऽत्र । '३२-
५० आङि युद्धे ।३।३।७३।' इत्यप् संप्रसारणं च । आहावमुपलिप्सवः उदका-
धारमुपलब्धुमिच्छवः । '३२५१ । निपानमाहावः ।३।३।७४ ।' इति वञि संप्रसारणं
निपात्यते वृद्धिरस्त्येव । अप्प्रत्यये त्ववृद्धिः ॥
 
४९५ कुर्वन्तो हवमा॑प्तानां पिपासा-वध - काङ्क्षिणः ॥
 
द्वारं तमो पर्ने प्रख्यं गुहायाः प्राविशन् द्रुतम् ॥६१॥
कुर्वन्त इत्यादि — गुहां प्रविश्य तस्याः द्वारमपरं प्राविशन् । आप्तानां स्त्रि-
ग्धानां हवमाहानं कुर्वन्तः । '३२५२ । भावेऽनुपसर्गस्य ।३।३।७५ । इत्यप् संग्र
सारणं च । पिपासा पातुमिच्छा तस्या वधोऽपनयनम् । ३२५३ । हनश्च वधः
।३।३।७६।' इत्यप् वधादेशश्च । तं काङ्क्षितुं शीलं येषामिति । १७१७ । काक्षि-
माक्षि काङ्क्षायाम्' इत्यस्मात् ८ २९८८ । सुप्यजातौ णिनिः । ३।२।७८॥ २२-
६२। इदितो नुम् – ।७।१।५८ । साधुकारिणि वा । कीदृशं द्वारम् । तमोघनप्रख्यं
तमसो घनः मूर्तिः काठिन्यं तेन सदृशम् ३२५४ । मूर्ती घनः । ३।३१७७७१' इति
हन्तेरप् प्रत्ययो घनादेशश्च निपात्यते । मूर्तिमत्तम इव द्वारमित्यर्थः ॥
४९६-तस्मिन्न॑न्तर्घणे ऽपश्यन् प्रघणे सौध-सद्मनः ॥
 
लौहोद्घन-घन- स्कन्धा ललिताऽपर्धेनां स्त्रियम् ६२
तस्मिन्नित्यादि — द्वारमतिक्रम्य यः सावकाशप्रदेशः सो ऽन्तर्घुण इत्युच्यते ।
तथा ह्यन्तर्हन्यते क्रोडीभवत्यस्मिन्निति अनुगतार्थत्वम् ॥३२५५ । अन्तर्धनो देशे
 
२१ – '११८३ । प्रजनः स्यादुपसरः ॥ २–१८७१ । अभ्यामर्द - समाघात - संग्रामाऽभ्यागमा-
ऽऽहवाः ।' ३–'२८० आहाचस तु निपानं स्यादुपकूप जलाशये ॥ ४- २३१८ । धनो
मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे ।" ५ – '३३३ । प्रघाण-प्रघणाऽलिन्दा बहिर्द्वारप्रकोष्ठके ॥
६–११९३। निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः ॥ ७ – ६३४ अङ्गं प्रतीको
savaisyari, sथ कलेवरम् ।' इति स० ना० अ० ॥