This page has not been fully proofread.

१६० भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः,
 
-
 
तिरोऽञ्चतीति '३७३। ऋविन्- ।३॥२।१९। इत्यादिना छिन् । आमि ४१६१
अचः ।६॥।१३८।' इसल्लोपः । तेषां निधनं विनाशमैपिपुः इष्टवन्तः । इपेलुदि
रूपम् । कीदृशाम् । उपसेदुषां समीपमुपगतवतां तेषां समीपवर्तिनामुपद्रवका-
रित्वात् । '३०९७ । भाषायाम् ।३।२।१०८॥ इति वसुः । परदारैश्च सार्धमूपुपां
उषितवताम् । पूर्ववत्कसुः वसेर्यजादित्वात्संप्रसारणम् ॥
 
४२७ - अहं तु शुश्रुवान् - खात्रा स्त्रियं भुक्तां कनीयसा ॥
 
-
 
उपेयिवान॑नूचानैर् निन्दितस्त्वं लता-मृग ! ॥ १३६॥
अहमित्यादि — हे लतामृग हे शाखामृग ! अहं पुनः शुश्रुवान् श्रुतवान् ।
पूर्ववत् वसुः । यहुत आात्रा कनीयसा भुक्तां स्त्रियं त्वमुपेयिवान् सन् अनूचानैर्वे-
दविद्भिर्निन्दितस्ततो मे नैव दोषः । '३०९८। उपेयिवाननाश्वाननूचानश्च ।३।२।
१०९ ।' इति उपेयिवानित्यादिना निपातितौ ॥
 
४२८ - अन्वनैषीत् ततो वाली त्रपा-वार्निव राघवम् ॥
 
न्यक्षिपच् चा॑ऽङ्गन्दं यत्नात् काकुत्स्थे तनयं प्रियम् ॥
अन्वित्यादि – ततो रामवचनानन्तरं वाली राघवमन्वनैषीत् अनुनीत-
वान् । 'देव क्षम्यतां यदजानता मयोक्तम्' इति । नयतेलुङियनेन भूतसामान्ये
लुङ्ग । त्रपावानिव यथा लज्जावान् कश्चिदनुनयति तद्वत् । अङ्गदं च प्रियं तनयं
काकुत्स्थे रामे न्यक्षिपत् न्यस्तवान् । यत्तादादरात् । क्षिपेरनद्यतने लडू ।
लकारप्रत्ययस्यातिङीति प्रतिषेधान्न कृत्संज्ञा ॥
 
४२९ - त्रियमाणः स सुग्रीवं प्रोचे सद्-भावमा॑गतः - ॥
 
-
 
'संभविष्याव एकस्याम॑भिजानासि मातरि ॥ १३८ ॥
 
.
 
म्रियमाण इत्यादि – स वाली म्रियमाणः सन् सद्भावं शोभनभावमागतः
सन् सुग्रीवं प्रोचे । किमित्याह । अभिजानासि स्मरसि । एकस्यां मातरि संभ-
विष्यावः । समभवाव इत्यस्मिन्नर्थे ' २७७३ । अभिज्ञावचने लट् ।३।२।११२॥
इत्यनद्यतने लृट् । अभिजानासीत्यभिज्ञावचनस्योपपदत्वात् ॥
 
४३० - अवसाव नगेन्द्रेषु, यत् पास्यावो मधूनि च ॥
 
M
 
अभिजानीहि तत् सर्वे, बन्धूनां समयो ह्ययम्. १३९
अवसावेत्यादि-अभिजानीहि स्मर । यन्नगेन्द्रेषु अवसाव उपितवन्तौ ।
अत्राभिज्ञावचनस्य यच्छब्दसहितत्वात् '२७७४ । न यदि ।३।२।११३।' इत्य-
नेन लुटि प्रतिषिद्धे लडेव भवति । अत्र वासमात्रं स्मयंते । मधूनि च यत्पा-
स्यावः तत्र पीतवन्तौ तत्सर्वमभिजानीहि । अत्र '२७७५ । विभाषा साका
 
१–'१४४३॥ वृद्धप्रशस्ययोर् ज्यायान् कनीयांस तु युवा ऽल्पयोः ।'
२-१७६५) अनूचानः प्रवचने साऽऽधीती।" इति सर्वत्र ना० अ० ।