This page has not been fully proofread.

१५६ भट्टि- काव्ये – द्वितीयेऽविकार काण्डे लक्षण-रूपे प्रथमो वर्गः,
।६॥४।८३ ।' इति यणादेशः । तं रणे हन्तुं कपिना सुग्रीवेणाह्वाययत् अभिभवं
कारितवान् । ह्वयतेर्हेतुमण्णिचि '२५८५। शा-च्छा ।७।३।३७१' इत्यादिना युक् ॥
४१३ - तयोर् वानर सेनान्योः संग्रहारे तनुच्छिदम् ॥
 
वालिनो दूर भाग् रामो वाणं प्राणा॒ऽदम॑त्यजत् १२२
तयोरित्यादि – वानरसेनान्योः वानरस्वामिनोः ८२७२ । एरनेकाचः ॥४-
८२ ।' इति यण् । संग्रहारे युद्धे प्रवृत्ते रामो बाणमयजत् । वालिनम्तनुच्छिदं
तनुं शरीरं छिनत्तीति पूर्ववत् किप् '१४६ । छे च ।६।१।७३॥ इति तुक् ।
प्राणादं प्राणापहारिणम् । प्राणानत्तीति प्राणाम् । '२९७७ । अदोऽनन्ने ।३।२।-
६८ ।' इति विट् । दूरभाक् दूरमवस्थितो रामो दूरं भजत इति २९७६ । भजो
ण्विः ।३।२।६२।' ॥
 
४१४ - वालिनं पतितं दृष्ट्वा वानरा रिपु-घातिनम् ॥
 
बान्धवाऽऽक्रोशिनो भेजुर॑नाथाः ककुभो दश. १२३
वालिनमित्यादि – रिपुघातिनं रिपून् हन्तुं शीलमस्येति २९८८) सुय
जातौ णिनिः-१३।२१७८६' तं चालिनं पतितं दृष्ट्वा वानरा दश ककुभो दश
दिशो भेजुः । अनाथा: सन्तः स्वामिनो हत्त्वात् । बान्धवाक्रोशिनो बान्धव
इव आक्रोशन्तीति '२९८९। कर्तर्युपमाने । ३ । २ । ७९ । इति णिनिः ॥
४१५ – घिग् दाशरथिमि॑ित्यूचुर्
मुनयो वन-वर्तिनः ॥
 
..
 
उपेयुर् मधु-पायिन्य:
 
क्रोशन्त्यस् तं कपि- स्त्रियः ॥ १२४ ॥
 
·
 
घिगित्यादि – येषां सत्यन्यस्थाने वृत्तौ च वन एव वर्तितुं शास्त्रतो नियमः
ते वनवर्तिनो मुनयः । २९९० ते ।३।२।८०।' इति णिनिः । धिगिमं दाशर-
थिमित्यूचुः उक्तवन्तः । येनानपराधेऽपि वालिनीदृशं कृतमिति । कपिस्त्रियश्च
वालिनमुपेयुः मधुपायिन्य: । आभीक्ष्ण्येन मधु पिबन्त्यः । ८२९९१ । बहुलमा
भीक्ष्ण्ये ॥३॥२।८॥' इति णिनिः । क्रोशन्त्यः । 'हा नाथ !' इति रुदन्त्यः ॥
४१६ - रामर्मुच्चैरु॑पालव्ध शूर-मानी कपि-प्रभुः ॥
 
-
 
व्रण - वेदनया ग्लायन् साधु-मन्यम - साधुवत् ॥१२५॥
राममित्यादि – कपिप्रभुवीली राममुच्चैर्महता शब्देनोपालब्ध उपालब्ध-
वान् । लभिरात्मनेपद्यनिट् । तस्य लुङि '२२८१ । झलो झलि ।८।२।२६।' इति
सिचो लोपः । '२२८० झपस्तथोऽधः ।८।२४॥ ५२ । झलां जश् झशि
१८ । १४ । ५३॥ शूरमानी शूरमात्मानं मन्यमानः ।२९९३ । आत्ममाने खश्च । ३ ।
१-८२ । दिशस् तु ककुभः काष्ठा आशाश् च हरितश् च ताः ।" इति ना० अ० ।