This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः- १५१
चतुर्थी । यत एवं तस्मादेहि आगच्छ । सुग्रीवं वानरं मित्रं कुरु । कीदृशम् ।
सर्वसह सर्व सहत इति २९५८ । पूःसर्वयोः ।३।२।४॥' इति खच् ॥
३९४ - सर्व कष- यशः - शाखं राम-कल्प-तरुं कपिः ॥
 
आदायs भ्रं कपं प्रायान् मलयं फल-शालिनम्. १०३
सर्वकषेत्यादि- - रामः कल्पतरुरिव यस्तमादाय गृहीत्वा कपिः प्रायात्
गतः । कीदृशं रामम् । सर्वङ्कपयशः शाखं सर्वे कपन्ति व्यामुवन्ति यानि यशांसि
'२९५९। सर्व-कूल-।३।२।१२।' इत्यादिना खच् । तान्येव शाखा यस्य । फल-
शालिनमभिमतफलसम्पादनात् । अभ्रकपमुच्चैस्तरं मलयम् । पूर्ववत् खच् ॥
३९५ - मेघं-करमियान्तभृ॑तुं राम॑ मा॒न्वितः ॥
 
दृष्ट्वा मेने न सुग्रीवो वालि- भानुं भयं-करम् ॥१०४॥
मेघङ्करमित्यादि — राममायान्तं दृष्ट्वा । सुग्रीवो वालिर्न भानुमिव भयंकरं
भीतिजनकं न मेने न बुद्धवान् । '२९६० । मेघर्ति । ३।२।४३ ।' इत्यादिना खच् ।
कुमान्वितो ग्लानो वालिभानुना पीडितत्वात् । कीदृशं रामम् । मेघङ्करं ऋतुमिव
प्राकालमिव । पूर्ववत् खच् ॥
 
३९६ - उषा॒ न्य॑कुरुतां सख्यमंन्योन्यस्य प्रियं-करौ, ॥
 
-
 
क्षेमं कराणि कार्याणि पर्यालोचयतां ततः ॥ १०५ ॥
उपानीत्यादि – उपानि अझिसमीपे रामसुग्रीवौ सख्यमकुरुतां 'इतःप्रभृ-
त्यावयोः सख्यम्' इति । अन्योन्यस्य प्रियकरौ । १२९६१ । क्षेम प्रियमद्वेऽपच
।३।२॥४।४।' इति चकारात् । ततः सख्यकरणानन्तरं क्षेमङ्कराणि हितजनकानि
यथास्वं कार्याणि प्रत्यालोचयतां निरूपितवन्तावित्यर्थः । पटपुटेत्यत्र चुरादिकाण्डे
धातौ लोच पठ्यते तस्य लङि रूपम् ॥
 
३९७ - आशितं भवर्मुत्क्रुष्टं वगितं शयितं स्थितम् ॥
 
-
 
बहमन्यत काकुत्स्थः कपीनां स्वेच्छया कृतम्. १०६
आशितम्भवमित्यादि — आशितम्भवमशनम् । ८२९६२ । आशिते भुवः
करण-भावयोः । ३।२।४५ ॥ इति खच् । उत्क्रुष्टं किलकिलायितम् । वल्गितं धाव-
नम् । तथा शयितं स्थितं च कपीनां स्वेच्छया कृतं एतत्काकुत्स्थो बह्वमन्यत
लाधितवान् । पुण्यभाज इमे यदेषां स्वेच्छाविहारिणां चेष्टितं, अस्माकं तु
शोकसन्तप्तानां न किंचिदस्तीति । सर्वत्र भावे निष्ठा ॥
 
३९८ - ततो बलिं दम - प्रख्यं कपि - विश्वं-भराऽधिपम् ॥
 
सुग्रीवः प्राब्रवीद् रामं वालिनो युधि विक्रमम् ॥ १०७॥
तत इत्यादि- - ततः कार्यालोचनानन्तरं सुग्रीवोऽब्रवीत् । लडि '२४५२॥
ब्रुव ईट् ।७।३। ९३ । ' किमुक्तवान् । वालिनो युषि विक्रमं शौर्यमिति प्रधानं कर्म