This page has not been fully proofread.

१४८ भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः,
 
चलिनावित्यादि-युव अ अन्द्रम् । कस्मात् कारणान्जिथः प्राप्ती :
८ १११८ । इण् गतौ ।' इलस्मात् '२७८९ । वर्तमानसामीप्ये वर्तमानवद्वा
।३।३॥३१।' इति यसि रूपम् । भूते लट् थस् । मुतदाचक्षार्थी कथयतस् !
लोटि रूपम् । बलिनौ बलवन्तौ । यतः शङ्करेणापि महादेवेनापि दुर्गमं दुःखेन
गम्यते । काविव । स्तम्बेरमाविव यथा मत्तद्विपौ ग्रानुतस्तद्वत् । २९२७ ।
स्तम्ब कर्णयोः– ।३।२।१३।' इत्यच् । कर्तरि हस्तिन्यभिवेये 'हतिसूचकयो::
इति वचनात् । शङ्कर इति '२९२८। शमि धातोः - ।३।२।१४।' इत्यच् ॥
दुर्गमत्वदर्शनायाह -
 
३८४ व्याप्तं गुहा- शयै: क्रूरै: ऋव्याद्भिः स - निशाचरैः ॥
तुङ्ग-शैल- तरु-च्छन्नं मानुपाणार्म - गोचरम् ॥ १३ ॥
व्याप्तमित्यादि- कीदृशमद्रीन्द्रं ऋव्यमपक्कमांस भक्षयद्भिः । क्रव्योपपदा-
दुदेः '२९७८। क्रव्ये च ।३।२।१९॥ इति । क्रूरैः हिंसकैः सिंहादिभिः
सनिशाचरैः राक्षससहितैर्व्याप्तम् । गुहाशयैः गुहायां शेरते इति शीङ: '२९२९॥
अधिकरणे शेतेः ।३।२।१५।' इत्यच् । तुङ्गाः उच्चा: शैलाः झिलायां भवा ये
तरवस्तैश्छन्नं व्याप्तम् । अत एव मानुषाणामगोचरं अगम्यम् । १३२९८ । गोचर-
सञ्चर - ।३।३।११९॥' इत्यादिना निपातितः ॥
 
प्रागुक्तष्टाधिकारः । इत ऊर्ध्वं खशादिप्रत्ययानाह-
३८५ - सत्त्वमेजय सिंहा॒ऽऽढ्यान् स्तनं - धय-सम-त्विपौ ॥
 
कथं नाडिंधमान् मार्गानगतौ विषोपलान् ॥९४॥
सत्त्वमित्यादि — युवामिमान् मार्गानागतौ । सत्त्वमेजयसिंहाढ्यान् । सत्त्व
भेजयन्ति ये सिंहाः । '२९४१ । एजेः खश ।३।२।२८॥ '२९४२ । अरुद्विषत्
–।६।३।६७७' इति मुम् । तैराढ्यान् व्याप्तान् । सिंहग्रहणं तद्वद्धिंस्रोपलक्षणार्थम् ।
हिनस्तीति सिंहः । पृपोदरादित्वाद्वर्णविपर्ययः । नाडिन्धमानिति । उच्चनीचाधि-
रोहणात् मुहुर्मुहुर्निःश्वासैनडिं धमन्तीति '२९४५ । नाडी- मुट्यो । ३ । २।३०॥
इति खश् । '२९४३ । खत्यनव्ययस्य ॥६॥३॥६६ ।' इति हस्वः । विपमोपलान्
उन्नतपाषाणयुक्तान् । स्तनन्धयसम त्विषौ बालवत्सुकुमारौ । सामर्थ्यं पुनर्युवयो-
रचिन्त्यम् । स्तनं धयतः पिबतः । २९४४ । नासिका स्तनयोः -- । ३।२।२९॥ इति
खश् । '२९४२। अरुर्द्विपद् । ६।३।६७।' इति मुम् ॥
 

 
·
 
३८६ - उत्तीर्णौ वा कथं भीमाः सरितः कूलमुद्रहाः ॥
आसादितौ कथं ब्रूतं न गजैः कूलमुद्रुजैः ॥ ९५ ॥
उत्तीर्णा वित्यादि – कथं वा केनोपायेन युवां सरितो नदीरुत्तीगौं । भीमा-
– '१११५। उच्च प्रांशून्नतोदग्रोच्छ्रिताम् तुङ्गे०' इति ना० अ० ।