This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके सुग्रीचाऽभिपेको नाम षष्ठः सर्गः- १४५
 
दह्य इत्यादि — मधुनो हैर्भुङ्गैः अहं दो । '२९०३। श्याद्व्यधा-।३।११-
१४१।' इति णः । दावैर्वनाग्निभिस्यैः प्रचण्डैर्यथा गिरिर्दयते तद्वत् । अत्र को
नायः नयतीति नायः उपाय: ईप्सितप्रापकः । उभयत्र '२९०४ । दु-न्योः-१३।-
१।१४२ । ' इति णः । येन नायेन विगतज्वरः विगतपीड: स्यामिति । आशंसायां
लिङ् । बत खेदे ॥
 
३७४ - समाविष्टं ग्रहेणैव ग्राहेणैवा ऽऽत्तर्मर्णवे ॥
 
दृष्ट्वा गृहान् स्मरस्यैव वना॒ऽन्तान् मम मानसम्. ८३
समाविष्टमित्यादि – वनान्तान् वनपर्यन्तान् । स्मरस्य कामस्य गृहमेिव ।
उन्मादकत्वात् । '२९०६ । गेहे कः । ३ । १ । १४४ । इति ग्रहेः कः । अर्धर्चादि-
पाठात् पुंलिङ्गता । दृष्ट्वा मम स्थितस्येत्यर्थात् योज्यम् । अन्यथा कथं समा-
नकर्तृकत्वम् । मानसं चेतः ग्रहेणाङ्गाकारकादिना । समाविष्टमिव विगृहीतमिव ।
८२९०५ । विभाषा ग्रहः ।३।१।१४३।' इति णप्रत्ययः । अचोऽपवादः । तत्र
व्यवस्थितविभाषाविज्ञानात् जलचरे ग्राहः ज्योतिपि ग्रह इति जलचरे वाच्ये-
sचोपवादो णप्रत्ययः । ज्योतिपि वाच्येऽच् प्रत्ययः । ग्राहेणेवात्तमर्णवे। अर्णः
पानीयं यत्रास्तीति । १९१६ । केशादोऽन्यतरस्याम् ।५।२।१०९ ।' इत्यत्र 'अर्ण-
सो लोपश्च' इति भूनि नित्ययोगेऽतिशायने वा वः सलोपश्च । अर्णवे समुद्रे
वर्तमानेन ग्राहेण नक्रादिना आत्तं गृहीतम् । आइपूर्वस्य दाज: '३०७८ । अच
उपसर्गात्तः ।७।४।४७॥ ॥
 
३७५ - वाताऽऽहति चलच्-छाखा नर्तका इव शाखिनः ॥
दुःसहा ही परिक्षिप्ता: कणद्भिर॑लि-गाथकैः ॥ ८४ ॥
वातेत्यादि – ही कष्टं एते शाखिनः नर्तका इव । '२९०७ । शिल्पिनि
ध्वुन् । ३।१।१४५ ।' दुःसहा दुःखेन सह्यन्त इति '३३०५ । ईषद् - । ३।३॥२६।
इत्यादिना खल । नर्तकैः साधर्म्यमाह । वाताहतिचलच्छाखा वाताहतिभिः
चलन्त्यः शाखा बाहुलता इव येषां ते । अलयो भ्रमराः वणन्तः । गाथका गा-
यना इव । २९०८ गस्थकन् ।३।१।१४६ ।' तैश्च परिक्षिप्ताः परिवेष्टिता इति ॥
३७६-एक-हायैन-सारङ्ग-गती रघु-कुलोत्तमौ ॥
 
लवकौ शत्रु-शक्तीनामृष्यमूकम॑गच्छताम् ॥ ८५ ॥
एकहायनेत्यादि – रघुकुलोत्तमौ रामलक्ष्मणौ ऋष्यमूकमगच्छतां गत
वन्तौ । लङि रूपम् । हायनः संवत्सरः स एको यस्य सारङ्गस्य मृतस्य तस्येव
गतिर्ययोः शीघ्रगामित्वात् । '२९१० । हश्र व्रीहि-कालयोः ।३।१।१४८ । इति
हा धातोर्युट् । आतो युक् । तौ शत्रुशक्तीनां लवकौ अपनेतारौ । '२९११॥
 
- 'भूम निन्दा- प्रशंसासु नित्ययोगेऽतिशायने ॥ इति मत्वर्थीय इत्यर्थः । २ – '१५२॥
संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत् समा: ।' इति ना० अ० ।
भ० का० १३