This page has not been fully proofread.

१३८ भट्टि-काव्ये — द्वितीयेऽविकार-काण्डे लक्षण-रूपे प्रथमो वर्गः,
क्षामाम॑ञ्जन - पिण्डदा॒ऽऽभा
 
दण्डनीम॑जिना ऽऽस्तराम् ॥ ६० ॥
 
वसानामित्यादि – वसानां परिधानां वल्कले वचौ । चिपूयैर्मुक्षैः कृत-
मेखलां कृतकटिसूत्राम् । यद्यपि विपूर्वस्य पवतेर्विय इत्यादिना मुझे निपातितं,
तथापि मुञ्जानामनुपहतत्वं ज्ञापयितुं विपूयैरिति विशेषणं, पवित्रै रित्यर्थः ।
मुजशब्दस्तदानीं सामान्यमाह । विपूयैरित्युक्ते मुक्षैरिव्युपादानमनर्थकम् । एवं
कृत्वा पाठान्तरमुच्यते वसानां वल्कले शुद्धे विपूयैरिति । क्षामां कृशाम् ।
'३०३१ । क्षायो मः ।८।२।५३।' इति निष्टामत्वम् । अञ्जनपिण्डस्येवाभा यस्था
अस्तीति तां कृष्णाम् । दण्डिनीं गृहीतदण्डाम् । आस्तीर्यत इति आस्तरः
'३२३२ । ऋदोरप् ।३।३।५७ । अजिनमास्तर उत्तरासङ्गो यस्यास्तामजिनास्तराम् ॥
३५२ - प्रगृह्य-पद-वत् साध्वीं स्पष्ट रूपाम - विक्रियाम् ॥
 

 
अ- गृह्यां वीत काम त्वाद् देव-गृह्याम- निन्दिताम् ६१
प्रगृह्येत्यादि
— अविक्रियामजातविकारां अत एव स्पष्टरूपाम् । एवं च
साध्वी साधुचरिताम् । किमिव प्रगृह्यपदवत् । यस्य पदस्य प्रगृह्यसंज्ञा तत् प
प्रगृह्यम् । '२८६९ । प्रत्याभ्यां ग्रः ।३।१।११८।' इत्यनुवृत्तौ '२८७०। पढ़ा-
स्वैरि—।३।१।११९।' इत्यादिना प्रपूर्वाह्न हेः पदेऽभिधेये क्यप् । यथा तत्पदमवि-
काररूपत्वात् स्पष्टं साधु च । '९०। द्रुतप्रगृह्या अचि-।६।१।१२५।' इति प्रक-
तिभावेन स्वरसन्ध्यभावादित्यर्थः । कथमजातविक्रियेति चेदाह - अगृह्यां ग्रहेर-
स्वैरविषये क्यप् । गृह्या अस्वैरिणी अस्वतन्त्रा न भवतीत्यगृह्या । कस्मात् । वीत-
कामत्वात् । वीतरागा हि स्वतन्त्रा भवन्ति । देवगृह्याममरपक्षाम् । पक्षविषये
क्यप् । एवं चानिन्दितामगर्हिताम् ॥
 
३५३ - धर्म - कृत्य - रतां नित्यम-वृष्य फल भोजनाम् ॥
 
-
 
दृष्ट्वा ताम॑मु॒चद् रामो युग्याऽऽयात इव श्रमम् ॥६२॥
धर्मकृत्यरतामित्यादि- पुण्यकर्मरतां नित्यम् । अवृष्यफलभोजनाम् ।
अवृष्याणीन्द्रियाविकारनिमित्तानि फलानि भोजनं यस्याः । '२८७१॥ विभाषा
कृ· वृषोः ।३।१।२०।' इति क्यप् । दृष्ट्वा तां तथाविधाम् । श्रमममुचत् मुक्तवान् ।
तदर्शनाह्लादित्वात् । युग्यायात इव वाहनं प्राप्त इव क्यप् । '२८७३। युग्यं व
पत्रे ।३।१।१२१॥' इति निपातितम् ॥
 
३५४ - स तार्मूचे ऽथ - 'कच्चित् त्वम॑मावास्या समन्वये ॥
 
पितॄणां कुरुषे कार्यम-पाक्यैः स्वादुभिः फलैः ॥ ६३ ॥
स इत्यादि — अथानन्तरं त्यक्तश्रमः स रामः तां शबरीमूचे उक्तवान् ।
कच्चित्वं किं त्वं पितॄणां कुरुषे कार्यम् । क्यबभावपक्षे '२८७२ । ऋ-हलोर्ण्यत् ।
१-७५४॥ अजिनं चर्म कृत्तिः स्त्री ।" इति ना० अ० ।