This page has not been fully proofread.

१३६ भट्टि- काव्ये – द्वितीयेऽधिकार
काण्डे लक्षण रूपे प्रथमो वर्गः,
 
आस्ते । '२८५२ । उपसर्या काल्या प्रजने ।३॥।१०४।' इति निपातितम् । दण्ड-
ताडितः सन् दण्डस्थानीयोऽत्र वाली ॥
 
३४४ - तेन सङ्गतमार्येण रार्मा ऽजर्यं कुरु द्रुतम् ॥
 
लङ्कां प्राप्य ततः पापं दश-ग्रीवं हनिष्यसि ॥ ५३ ॥
तेनेत्यादि
– हे राम ! तेन वानरेण संगत सख्यं अजयं अनपायम् । न
जीर्यंत इत्यस्मिन् वाक्ये २८५३ । अजयं संगतम् ।३।१।१०५।' इति निपातितम् ।
भादौ विशेष्यत्वेनोपात्तं संगतं तद्विशेषणमजयं कुरु द्रुतं यावतस्यानेन युष्म-
द्विधेन संगतं न भवति । आर्येण सदाचारेण । '२८७२ । ऋ-हलोत् ।३।१।-
१२४॥' ततः सङ्गतात् लङ्कां प्राप्य गत्वा पापं पापीयांसं रावणं हनिष्यसि ॥
यावत्कार्य न सिध्यति तावत्संगतं गच्छति कृतकृत्यस्तु
नैवेत्यत आह -
 
ननु
 
4
 
३४५ - अनृतौद्यं न तत्रस्ति, सत्य वद्यं ब्रवीम्य॑हम् ॥
मित्र-भूयं गतस् तस्य रिपु-हत्यां करिष्यसि ॥ ५४ ॥
अनृतोद्यमित्यादि – सत्यमुद्यत इति कर्मणि यत् । अहं सत्यं वचो
ब्रवीमीयर्थः । अनृतोद्यं तत्र सुग्रीचे नास्ति । अनृतमसत्यं उद्यं वचनं अनृतो-
द्यम् । भावे क्यप् । यजादित्वात्संप्रसारणम् । उभयत्रापि '२८५४ । वदः सुपि
क्यप् च ।३।१।१०६।' इति चकाराद्यत् । यस्मादेवं तस्मान्मित्रभूयं मित्रभावं
गतः । '२८५५ । भुवो भावे ।३।१।१०७ । क्यप् । रिपुहत्यां करिष्यसि '२८५६ ।
हनस्त च ।३।१।१०८।' इति क्यप् तकारश्चान्तादेशः ॥
 
३४६-आदृत्यस्
 
तेन वृत्येन स्तुत्यो जुष्येण संगतः ॥
इत्यः शिष्येण गुरुवद् गृध्यम॑र्थम॑वाप्स्यसि ॥ ५५ ॥
आदृत्य इत्यादि —तेन संगतः सन् गृध्यमभिलपणीयमवाप्स्यसि । '२८५९॥
ऋदुपधातू - 1३।१।११०।' इति क्यप् । कीदृशः कीदृशेनेत्याह- आदृत्यः आदर-
णीयः । वृत्येन वरणीयेन । स्तुत्यः स्तवार्हः । जुष्येण सेव्येन हनुमत्प्रभृतीनाम् ।
क इव । शिष्येण गुरुरिव । यथोपाध्यायः शिष्येण शासनीयेन इत्यः अनुगम्यस्त-
द्वदिति । '२८५७ । एति-स्तु शास्त्र - ।३।१।१०९।' इत्यादिना क्यप् । हूस्वस्य तुकू ॥
३४७ - नांsखेयः सागरो ऽप्यन्यस् तस्य सद्-भृत्य शालिनः,
 
मैन्युस् तस्य त्वया मार्ग्यो, मृज्यः शोकश् च तेन ते.'
नाखेय इत्यादि — तस्य सुग्रीवस्य सद्भुत्यशालिनः हनूमदादिभृत्ययुक्तस्य ।
'२८६१। भृञोऽसंज्ञायाम् ।३।१।११२।' इति क्यप् । अन्यो द्वितीयः सागरो-
१- '६५२ । ग्रीवायां शिरोधिः कन्धरेत्यपि ।" २ – '१४५७॥ गर्दा समुच्चयप्रश्न-शङ्का-
सम्भावनास्वपि ।' ३ – '१३६२ । मन्युर दैन्ये ऋतौ ऋषि ।' इति सर्वत्र ना० अ० ।
 
-