This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्टः सर्गः- १३५
कवचनस्य '४०६ । ते मयावेकवचनस्य ।८।१।२२।' इति ते आदेशः । क्रियायोगे
चतुर्थी । कथनीयमाह - रावणेन सुरारिणा हृता सीता लङ्कां नीता ॥
 
वैदेही प्राप्या कथमिति यमुपायं पृष्टवान् तं कथयन्नाह -
३४१ - ऋष्यमूके ऽनवंद्यो ऽस्ति पण्य - भ्रातृ वधः कपिः ॥
सुग्रीवो नाम, वर्यो ऽसौ भवता चारु - विक्रमः ॥ ५० ॥
ऋष्यमूक इत्यादि - ऋष्यमूकपर्वते सुग्रीवो नाम कपिः चारुविक्रमो महा-
पराक्रमोऽस्ति । असौ भवता वय वरणीयः प्रार्थनीयः '१९९५ । वरें ईप्सा-
याम्' इति चौरादिकात्स्वार्थिकण्यन्तात् '२८४२ । अचो यत् ॥३॥१॥१९७१' यहा
'२८४९। अवद्य-पण्य - ।३।१।१०१।' इत्यत्र वृडो वर्येति स्त्रियामनिरोधे अप्रति-
बन्धे निपातितत्वात् । सततप्रवर्तिनी अनिरोध्या वर्या प्रीतिर्यस्येत्यर्शआद्यच् ।
स च भवता सह वर्यः प्रीतिमान् समानव्यसनत्वात् । यतः पण्यभ्रातृवधः सः
पण्यो विक्रेतव्यो भ्रातुर्वालिनो वधो येन । यद्येवं तदा कथं मया पापीयान्
बर्य इत्यत आह - अनवद्यः अगर्हणीयः । दारापहारित्वेन आततायिनो भ्रातु-
येधेन निर्दोषत्वादिति भावः ॥
 
३४२ - तेन वह्येन हन्तासि त्वम॑यं पुरुषा॒ऽशिनाम् ॥
 
राक्षसं क्रूर-कर्माणं शा िदूर वासिनम् ॥ ५१ ॥
 
तेनेत्यादि – तेन सुग्रीवेण त्वं राक्षसं हन्तासि निहनिष्यसि । वह्येन वह-
त्यभिप्रेतमनेनेति '२८५० । वह करणम् ॥३।१।१०२॥ इति यत् । कीदृशम
स्वामिनम् । पुरुषाशिनां राक्षसानाम् । ८२८५१ । अर्य: स्वामि-वैश्ययोः ।३।११-
१०३।' इति यन्निपात्यते । क्रूरकर्माणं पापाचारं शऋारिं रावणम् । यद्येवमहमेव
हन्तुं समर्थ इत्यभिप्रायेणाह- दूरवासिनं समुद्रान्तरितवासिध्वात् एकाकिना
हन्तुं न शक्यत इति भावः ॥
 
यद्यनवद्यस्तदा कथमस्य पण्यो भ्रातृवध इत्याह -
 
३४३ - आस्ते स्मरन् स कान्ताया हृताया वालिना कपिः ॥
वृषो यथपसर्याया गोष्ठे गोर् दण्ड-ताडितः ॥ ५२ ॥
 
आस्ते इत्यादि — वालिना हृतायाः कान्तायाः स्मरन्नास्ते । कोऽन्यः सम्भ-
वेत् यस्तं हत्वा त्वया मां योक्ष्यते, '६१३ । अधी-।२।३।५२॥ इति कर्मणि
षष्ठी । कस्येव । वृषो यथा उपसर्याया आसन्नगर्भकालायाः गोः स्मरन् गोष्ठे
 
१ – ११०० । कुपूय-कुत्सिताऽवद्य-खेट-गणकाः समाः ॥ २ – '४७॥ इन्द्रो मरुत्वान्
मघवा बिडौजा: पाकशासनः ॥ वृद्धश्रवाः सुनासीरः पुरुहूतः पुरंदर: । जिष्णुर् लेखर्षभः
शक्रः शतमन्युर् दिवस्पतिः ॥' ३ – '९५६ । काल्योपसर्या प्रजने । इति सर्वत्र ना० अ० ।