This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके सुत्रीचाऽभिषेको नाम षष्ठः सर्गः-
-
 
१२७
 
-
 
तस्येत्यादि - तस्य रामस्य स्वान्तं मनः । '३०५८। क्षुब्ध-स्वान्त - ।७।२१-
१८।' इत्यादिना निपातितम् । शोकानिः शोकोऽग्निरिव । अलिपत दीपित-
वान् । परस्मैपदेषु '२४१८ । लिपि - १३ । ११५३।' इत्यादिना नित्ये प्राप्ते '२४१९॥
आत्मनेपदेष्वन्यतरस्याम् ।३।१।५४॥ इति विकल्पेनाङ् । १२१५८ । स्वरित जि
तः – ।१।३।७२।' इति क्रियाफलविवक्षायामात्मनेपदम् । काष्टमिव स्वान्तं ज्वलन्
अभिवर्धमानः । अनिलो वायुः शीतोऽपि सन् वने तं राममलिप्तेव दीपितवा-
निव । अङभावपक्षे '२२८१ । झलो झलि ।८।२।२६।' इति सिचो लोपः । नतु
नैवाजिह्वदत् ह्लादितवान् । शोकानेरुहुद्धत्वात् । हादेयंन्तात् । ८२३१२॥
[णिश्रि - । ३।१।४८।' इति च
३१४ - स्नान॑भ्यषिचता॑
 

 
ऽम्भो ऽसौ रुदन् दयितया विना ॥
 
तथा ऽभ्यपित वारीणि पितृभ्यः शोक-मूर्च्छितः २३
 
-
 
स्नानित्यादि — असौ रामो दयितया विना । शोकमूर्च्छितः शोकेन मोहं
नीतः । स्नातुमारब्धः । मूर्च्छर्हेतु मण्ण्यन्तस्य रूपम् । ११२६ । प्णा शौचे' शतृ-
प्रत्ययः । रुदन् भनु विमुञ्चन् । अम्भः सलिलं अभ्यषिचत क्षिप्तवान् । शिरस्यञ्ज-
लिना । तथा स्त्रातः पितृभ्यो वारीणि अभ्यषिक्त दत्तवान् । सिचेः पूर्ववद्विभा
पाऽङ् । सिचिरत्रोत्सर्गे वर्तते । ततश्चार्थान्तरवृत्तित्वाजलस्य कर्मत्वम् । अभ्यु-
क्षणे तु करणत्वं यथा जलेन सिञ्चतीति ॥
 
"
 
३१५ - तथा ऽऽ ऽपि क्रियां धर्म्यं
स काले नो ऽमुचत् क्वचित् ॥
महतां हि क्रिया नित्या
छिद्रे नैवा ऽवसीदति ॥ २४ ॥
 
तथेत्यादि – स रामस्तेन प्रकारेणार्तोऽपि क्वचिदपि धर्म्या क्रियां काले
नामुचत् न त्यक्तवान् । यतो महतां सत्यपि छिद्रे व्यसने नित्या क्रिया नावसी-
दति नापयाति । आङ्पूर्वादऋणोतेर्वा निष्टायां ऋति धातौ वृद्धिः । मुचेः
लदनुबन्धवादङ् । '३२७७ । कृञः श च ।३।३।१००।' रिङियौ ॥
 
-
 
."
 
2
 
३१६ - आह्वास्त स मुहुः शूरान्, मुहुराहृत राक्षसान् ॥
'एत सीताद्रुहः संख्ये, प्रत्यर्थयत राघवम् ॥ २५ ॥
आह्वास्ते त्यादि – पुनः पुनरभिभवितुं शूरानाह्वास्त आहूतवान् तथा राक्षसा-
नाह्वत । पूर्ववद्विकल्पः । '२७०४ । 'स्पर्धायामाङः ।१।३।३१।' इत्यात्मनेपदम् ।
कथमाहूतवानित्याह । हे सीताद्रुहः सीताहिंसकाः शूरा राक्षसा वा एत आग-
च्छत । आङ्पूर्वादिणो लोट् । संख्ये संग्रामे । राघवं प्रत्यर्थयत प्रत्यर्थिनं कुरुत ।
 
१–१८६९ । युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् । मृधमास्कन्दनं संख्यं समीकं
सांपरायिकम् ॥' इति ना० अ० ।