This page has not been fully proofread.

--
 
तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः-
३०० - संदृश्य शरणं शून्यं भिक्षमाणो वनं प्रियाम् ॥
प्राणान् दुहन्निवा॑ ऽऽत्मानं शोकं चित्तम॑वारुधत्. ९
संदृश्येत्यादि — रामः शरणं गृहं शून्यं संदृश्य दृष्ट्वा । शोकं चित्तमवारु-
धत् चित्तं शोकं प्रावेशयत् । कीदृशः । प्रियां जानकीं वनं भिक्षमाणः । प्राणान्
दुहन्निव त्यजन्निव । प्राणानिति प्रधानं कर्म आत्मानमित्यकथितम् । आत्मनः
प्राणान् त्यजन्निव ॥
 

 
३०१ - 'गता स्थाद॑वचिन्वाना कुसुमान्यश्रम-दुमान् ॥
 
आ यत्र तापसान् धर्म सुतीक्ष्णः शास्ति, तत्र सा. १०
गतेत्यादि- - यत्र यस्मिंस्तपोवने सुतीक्ष्णो नाम ऋषि: धर्म शास्ति शिक्ष-
यति । धर्ममिति प्रधानं कर्म तापसानित्यकथितम् । तत्र तपोवने गता स्यात् ।
सम्भावने लिङ् । आकारो निपातः स्मरणे । किं कुर्वती । कुसुमान्यवचिन्वाना ।
कुसुमानीति प्रधानं कर्म आश्रमद्रुमानित्यकथितम् । अवचिन्वानेति चिनोतेः
कर्त्रभिप्राये तङ् । दुह्यादिदण्डको गतः ॥
 
इति दुहादिर्द्विकर्मकः ।
अतः परं प्रकीर्णकाः-
१२३
 
प्रकीर्णकानाह-
३०२ - आः, कष्टं, वत, ही चित्रं, हूं, मातर्, दैवतानि धिक्,
हा पितः !, क्वो ऽसि हे सु-भ्रु !,' बह्रैवं विललाप सः,
आः कष्टमित्यादि – शोकेनाक्रान्तमना विलपन्नाह - आः पीडायाम् ।
पितृवियोगपीडितः आः इत्याह । अस्मद्वियोगेन पिता प्राणांस्त्यक्तवानित्यभि
प्रायः । कष्टमित्याह । कष्टं कृच्छ्रम् । भर्तृमरणादस्मद्वियोगाच्च मातुः कावस्थे-
त्यभिप्रायेणाह बत इति । बतशब्दः खेदे । सौमित्रिरपि तया सीतया अन्या-
इशः सम्भावित इति विस्मितो हीलाह । हीशब्दो विस्मये । यदि नाम स्त्रिया
मूर्खतया तथामिहितं सौमित्रिणा विदुषा कथं तादृशः शापो दत्त इत्यभिप्रा-
येणाह चित्रमिति । चित्रमाश्चर्ये । तदेवंविधोऽपि स्खलतीति । सर्वमेव
दुर्जातं कैकेयीप्रभवमिति क्रुध्यन् हूं मातरित्याह । हूंशब्द: क्रोधे । अथवा सर्व-
मेतत् दैवचेष्टितं न ममानुष्ठितमित्यभिप्रायेणाह धिग्दैवतानीति । धिक् कुत्सा-
याम् । प्राणांस्त्यक्तवन्तमपि पितरं पुनरहं द्वष्टास्मीत्यभिप्रायेणाह । हा पितः
क्व द्रष्टव्योऽसीति । हा शोके । हे सीते क्व गतासीति । भ्रूशब्दात् 'अप्राणिजा-
तेः' इत्यादिनोङ् । उवर्णान्तमात्रस्य विधानाद्वहुव्रीहिः । उपसर्जनत्वं च । पुनः
स्त्रियामूह । '७५॥ अन्तादिवञ्च ।६॥।८५।' इति पूर्व प्रत्यन्तवत्वात् प्रातिपदि-
१–१२५९ । शरणं गृह रक्षित्रोः ।' इति ना० अ० ।