This page has not been fully proofread.

१०२ भट्टिकाव्ये -- प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पचगो वर्गः,
२३६ - श्रुत्वा विस्फूर्जथु-प्रख्यं निनादं परिदेविनी ॥
 
मत्वा कष्ट-श्रितं रामं सौमित्रिं गन्तुमैजिहत् ॥५३॥
श्रुत्वेत्यादि — विस्फूर्जथुप्रख्यं वज्रनिर्वोपतुल्यम् । '२४३ । टुओ स्फूर्जो
वज्र-निर्वोपे' । '३२६७। द्वितोऽथुच् । ३॥३॥८९१ । निनादं शब्दम् । '३२४१ । नौ
गद - नद - ।३।३।६४।' इति विकल्पनात् पक्षे घन् । श्रुत्वा मैथिली कष्टश्रितं
कृच्छ्रप्राप्तं रामम् । '६८६ । द्वितीया ति ।२।१।२४।' इत्यादिना सः । मत्वा
बुवा । कृच्छ्रप्राप्तेन रामेण मृतमिति परिदेविनी परिदेवनशीला शङ्कमाना ।
'३१२२ । संपृचानुरुध - । ३।२।१४२।' इत्यादिना घिनुण् । सौमित्रिं गन्तुमैजिहत् ।
ईहां कारितवती । ईहेर्ण्यन्तात् लुङि द्विवचनेऽचीति स्थानिवद्भावादजादेर्द्विती-
यस्येति हिशब्दस्य द्विवचनम् । अभ्यासकार्यं च ॥
 
२३७ - ' एप प्रावृषि-जा॒ऽम्भो-द-
नादी भ्राता विरौति ते, ॥
ज्ञातेयं कुरु सौमित्रे !
 
भयात् त्रायस्व राघवम् ॥ ५४ ॥
 
एष इत्यादि - एष ते भ्राता रौति । '२४४३ । उतो वृद्धिः - । ७।३।८९ । १
इत्यौकारः । प्रावृपि जातः प्रावृषिजः । '३००७॥ सप्तम्यां जनेर्डः ।३।२।१७॥
—९७३। प्रावृट्-।६।३।१५।' इत्यादिना सप्तम्या अलुक् । स चाम्भोदश्चेति विशेष-
णमिति सः । तद्न्नदतीति २९८९। कर्तर्युपमाने ।३।२।७९॥ इति णिनिः ।
तस्मात् सौमित्रे ! ज्ञातेयं ज्ञातिभावं तत्कर्म वा कुरु । १७९२ । कपि- ज्ञात्योर्ढक्
।५।३।१२७॥' तेन भयान्त्रायस्व राघवम् ॥
 
२३८ - 'राम-संघुषितं नैतन्, मृगस्यैव विवञ्चिषोः ॥
 
राम-स्वनित सङ्काशः स्वान', इत्येवदत् स ताम्. ५५
 
रामेत्यादि — रामसंधुषितं रामशब्दितमेतन्न भवति । १८५९ । घुषिरॅवि-
शब्दार्थ: ।' तस्य निष्ठायां '३०६९। रुप्यमत्वर - ।७।२।२८।' इत्यादिना विकल्पेनेट् ।
मृगस्य विवञ्चिषोः छलयितुमिच्छोः । १९८ । वञ्जु गतौ ।' भौवादिकः ।
तस्यानेकार्थत्वात् । प्रलम्भन इति चौरादिकस्याण्यन्तस्य वा प्रयोगः । येषामनित्य-
ण्यन्ताश्वराय इति दर्शनं तेषां मतेनात्रापि सिध्यति । एष स्वानो ध्वानः ।
'३२३९ । स्तन-हसोर्वा ।३।३।६२ ।' इति पक्षे घन् । कीदृशः । रामस्वनितसङ्काशः
रामशब्दानुकारीति । तां सीतां एवमवदत् उक्तवान् । स लक्ष्मणः ॥