This page has not been fully proofread.

१०० भट्टि- काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पचनो वर्गः,
भवामि ते । अमित्रस्याभिमुखमभ्यमिन्यमाभिमुख्येऽव्ययीभावः । अभ्यमित्र-
मलंगामीत्यस्मिन्नर्थे ' ३८१८ अभ्यमित्राच्छ च ।५।२।१७।' इति चकाराद्यन्सौ
चेति यत् । त्वदमित्राभिमुखं गच्छामीत्यर्थः । अनुनयन् अनुकूलयन् । किमर्थं
जिजीविपुः जीवितुमिच्छुः ॥
 
3
 
२३० - हरामि राम - सौमित्री मृगो भूत्वा मृग-युवौ ॥
उद्योगम॑भ्यमित्रीणो यथेष्टं त्वं च सं-तनु.' ॥ ४७ ॥
हरेत्यादि — अहं मृगो भूत्वा रामसौमित्री हरामि । देशान्तरं प्रापयामि ।
आखेटकाभिरतत्वात् । यदाह मृगधुवौ मृगव्यत इति विप् । '२५६१ । च्छोः
शूडनुनासिके च । ६।४।१९। इति चकारात् कौ च ऊद्र यणादेशः । उचङ् ।
मृगधुताविति पाठान्तरम् । तत्र 'यु अभिगमने' मृगान् द्यौति अभिगच्छतीति
विप् । त्वं च यथेष्टं यथारूचि । तमुद्योगं संतनु विस्तारं कुर्वित्यर्थः । तनोते-
टि '२३३४ । उतश्च –।६।४।१०६।' इति हेर्लुक् । अभ्यमित्रीणः अमित्राभिमु
खमलंगामी । ७१८१८। अभ्यमित्राच्छ च ।५।२।१७।' इति चकाराद्यत्खौ चेति खः ॥
२३१ - ततश चित्रीयमाणो ऽसौ हेम-रन-मयो मृगः ॥
 
यथामुखीन: सीतायाः पुष्टुवे बहु लोभयन् ॥ ४८ ॥
तत इत्यादि — उक्तानन्तरमसौ मारीचो मायामृगीभूतः सन् हेमरत्नमयः
रत्वं च हेम चेति विगृह्य । १५२३ । मयतयोर्भाषायाम् ।४।३।१४३।' इति
विकारे मयट् । निर्मलत्वात् । सीताया अग्रतो यथामुखीन: प्रतिबिम्बाश्रय इच
भूत्वा पुडुवे भ्रमति स्म । इवशब्दलोपो द्रष्टव्यः । १८०७ । यथामुखसंमुखस्य
दर्शनः खः ।५।२।६।' बहु लोभयन् सुटु स्पृहां जनयन् । यतश्चित्रीयमाणः
आश्चर्य भवन् । हेमरत्नमयत्वात् । '२६७५॥ नमोवरिव - ।३।१।१९।' इत्यादिना
क्यच् । 'चित्र - ङू आश्चर्ये' । ङकारस्यात्मनेपदार्थत्वात् शानच् । अवयवकृतं
लिङ्गं समुदायस्य भवतीति ॥
 
२३२ - तेना॑ ऽदुद्यूषयद् रामं मृगेण मृग-लोचना ॥
 
मैथिली विनो॒रस्क प्रावुवर्षुर् मृगाजिनम् ॥४९॥
 
ते नेत्यादि - तेन मृगेण मैथिली सीता राममदुधूपयत् क्रीडितुमिच्छन्तं प्रयु-
क्वती गृह्यतामय मिति । इवन्तस्य दिवेः '२६१८। सनीवन्त ।७।२।४९।' इत्या-
दिना यदा नेट् तदा ८२५६१ । शूद्र - १६।४।१९। द्विवेचनम् । तस्मात्
सन्नन्तण्यन्वात् लङि रूपम् । मृगलोचना मृगस्य लोचने इव लोचने यस्याः ।
मध्यमपदलोपी सः । विपुलोरस्कं विस्तीर्णवक्षस्थलम् । १८८९। उरःप्रभृतिभ्यः
कप् ।५।४।११५१॥ किमर्थयदुद्यूषयत् मृगाजिनं मृगचर्म प्रावुवूर्षुः प्रावरीतु-
मिच्छु: । प्राङ्पूर्वस्य '२६२५ । इद सनि वा ।७।२।४१॥ इत्यनिपक्षे '२६१४८