This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः -
 
भावे वर्तते । न्यञ्च इति पूर्ववत् किन् । अनुनासिकलोपः । नुम् । अहोपो नास्ति
अहलत्वात् कुवं च नास्ति अपदसंज्ञत्वात् । यो मिथिलायां महद्धनुरभनक
भग्नवान् सोऽस्मादपि कारणात् शस्त्रभृतामध्यङ् । भञ्जेलेङि '२५४४॥ नान्नलोपः
।६॥४॥२३।' हल्ड्यादिलोपः । कुत्वं च । कन्याशुल्कं कन्यामूल्यम् । तद्धि यो
रौद्रं धनुरारोपितगुणं करोति तस्मै कन्या दीयत इति मूल्यीकृत्य स्थापितम् ॥
२२० - सं वित्तः सह युध्वानौ तच्छत्तिं खर-दूषणौ ॥
 
,
 
यज्वानश् च स-सुत्वानो, यान॑गोपीन् मखेषु सः ३७
संवित्त इत्यादि — नाहमेव रामशक्तिमवैमि अपि तु खरदूषणावपि संवित्तः
ज्ञातवन्तौ । '२७८९ । वर्तमानसामीप्ये ।३।३।१३१॥ इति भूते लट् । सकर्म-
कत्वात् '२६९९। समो गम्य-।१।३।२९।' इत्यादिना तङ् न भवति तत्राकर्मका-
दिति वर्तते । सहयुध्यानौ सह तेन युद्धवन्तौ । '३००६ । सहे च । ३।२।१६।
इति युधेः क्वनिप् । यज्वानश्वाहिताग्नयः ससुत्वानः सोमयाजिसहिताः । ८३०९१॥
सु-यजोनिप् ।३।२।१०३।' संविदन्तीति वचनविपरिणामेन योज्यम् । यान-
गोपीत् अरक्षीत् मखेषु स रामः । लुङि रूपम् । तथा मखद्रुहो राक्षसान् नतो
रामस्य शक्तिं ज्ञातवन्तः ॥
 
२२१ - सुख जातः सुरा-पीतो
 
नृ-जग्धो माल्य-धारयः ॥
अधि-लङ्क स्त्रियो दीव्य,
 
मा ssरब्धा बलि-विग्रहम् ' ॥ ३८ ॥
 

 
सुखेत्यादि – यत एवं दुरुपस्थानः स तस्माइलिना रामेण विग्रहं माऽऽ-
रब्धाः मा कार्पा: । रभेराङ्पूर्वात् । '२२१९॥ माङि लुङ् ।३।३।१७५ ॥' थास् ।
८२२८१ । झलो झाल ।८।२।२६॥ इति सिलोप: । '२२८० । झषस्तथोऽर्धोऽधः
१८।२।४।१ । ५२ । झलां जश् झशि ।८।४/५३ । १ । किं कार्यमित्याह — अघिलङ्क
लङ्कायामधि । विभक्त्यर्थेऽव्ययीभावः । स्त्रियो दीव्य क्रीड । लोटि रूपम् ।
८५६२ । दिवः कर्म च ।१।१४।४३ ।' इति कर्मसंज्ञायां '३०२ । वाऽम्-शसोः ।६।
३८० । इतीयङ् । कीदृशः । सुखजातः । जातं सुखमस्येति बहुव्रीहिः । कृतास-
वपानत्वात् । यदा — सुरापीतः पीतमदिरः । नृजग्धः भुक्तमानुषः । निष्ठायामदो
जग्धिः । पूर्ववद्धुत्वम् । एषु वाहिताभ्यादिदर्शनात् परनिपातः । माल्यं धारय-
तीति माल्यधारयः । '२९०० अनुपसर्गात् लिम्प-।३।१।१४८।' इत्यादिना शः ॥
२२२ - तं भीतं
कारमाक्रुश्य रावणः प्रत्यभाषत
- ॥
 
'यात यामं विजितवान् स रामं यदि, किं ततः ॥ ३९॥
तमित्यादि —तं मारीचं पूर्वोक्तं निराकुर्वन् रावणः प्रत्यभाषत प्रत्युक्तवान् ।
लङि रूपम् । भीतकारमाक्रुश्य । भीतं कृत्वा नीतोऽसीति । '३३४६ । कर्मण्या-
भ० का० ९
 
-