This page has not been fully proofread.

भट्टि- काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पन्चो वर्गः,
 
विरुग्णेत्यादि — विरुग्णानि अवसन्नानि कुण्ठितानि उदग्राणि महान्ति
धारामाणि यस्य स कुलिशो वज्रः मम वक्षसि पतितः सन् । वली । आत्मानम-
भिनं शतधा शतप्रकारम् । १९८८ संख्याया विधार्थे धा ।५।३।४२३ बलिनं
मन्यते । अहो वलवानहं न येन शतधा भग्न इति । तस्य देवता रूपत्वात् बल-
मस्त्येव । आत्मानं वलिनं मन्यत इवेत्युत्प्रेक्षा ॥
 
९४
 
.
 
२०९ - कृत्वा लङ्कामाऽऽलानम॑हमैरावतं गजम् ॥
 
वन्धने ऽनुपयोगित्वान् नतं तृण-वर्दत्यजम् ॥ २६ ॥
कृत्वेत्यादि - एप्वालीयत इत्यालानम् । अधिकरणे युट् । '२५०९॥ वि-
भाषा लीयतेः ।६।१॥५१॥ इत्यात्वम् । लङ्कामा आलानानि यस्यैरावताख्य
गजस्य तं कृत्वा । नतं नम्रमुखम् । तृणमिव मत्वा । सोऽहमत्यजं त्यक्तवान् ।
बन्धनेऽनुपयोगित्वात् प्रयोजनाभावात् ॥
 
२१० - आहो पुरुषिकां पश्य
 
मम, सद् रत्न - कान्ति-भिः ॥
ध्वस्तता॒ऽन्धकारे ऽपि पुरे
पूर्णेन्दोः सन्निधिः सदा ॥ २७ ॥
 
आहो इत्यादि - अहोपुरुषस्य भावः । मनोज्ञादित्वाञ् । आहोपुरुषिका
कार्यसिद्धावपि तत्साधने वृत्तिः । तां मम शूर्पणखे पश्य । सद्लकान्तिभिः
ध्वस्तान्धकारेऽपि पुरे पूर्णेन्दोः पूर्णचन्द्रस्य सन्निधिः सदा सन्निधानं । न पुनस्तेन
कृत्यं रत्नप्रभाभिरेव तत्कृत्यस्य कृतत्वात् ॥
 
२११ - हृत - रत्नश् च्युतोद्योगो रक्षोभ्यः कर दो दिवि ॥
 
पूतक्रतायीम॑भ्येति सन्त्रपः किं न गोत्र-भित् ॥ २८ ॥
 
-
 
हृतेत्यादि — हृतोचैःश्रव आदिरखो गोत्रभिदिन्द्रः । अत एव च्युतोद्योगः ।
दिवि वर्तमानोऽपि रक्षोभ्यः करदः । राजग्राह्यं वित्तं प्रयच्छन् । पूततायीं
शचीं '४९३। पूतक्रतोरै च ।४।११३६॥ इति ङीष् । पुंयोगादाख्यायामिति ।
सत्रपः सव्रीडः । किं नाभ्येति न ढौकते ।
 
२१२ - अ - तुल्य - महसा सार्धं रामेण मम विग्रहः ॥
 
त्रपा-करस्, तथाप्यैष यतिष्ये तद्-विनिग्रहे ॥ २९ ॥
अतुल्येत्यादि —तदेवं विधस्य मम अतुल्यमहसा अतुल्यतेजसा रामेण सह
विग्रहस्त्रपाकरः । '२९३४ । कृञो हेतु - ३ । २ । २० ।' इत्यादिना टः । तथापि त्वत्प्रा-
र्धनया । एष चं यतिध्ये तद्विनिग्रहे विविधनिग्रहविषये तस्य यतिष्ये यत्नं
करिष्यामि । '२.७८९ । वर्तमान सामीप्ये वर्तमानवद्वा ।३।३।१३१।' इति विक-
ल्पेन लटो विधानांत् लुडुदाहृतः ॥