This page has not been fully proofread.

-
 
तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः-
तां लोलतां दर्शयन्त्या -
 
२०० - लक्ष्मीः पुं- योगमा॑शंसुः
कुलदैव कुतूहलात ॥
अन्तिके ऽपि स्थिता पत्युश्
छलेना॑ऽन्यं निरीक्षते ॥ १७ ॥
 
लक्ष्मीरित्यादि — त्वयैवं न मन्तव्यम् अन्यैः प्रार्थ्यमानापि न मां परि-
त्यजतीति । यतः छलेन व्याजेन अन्यं निरीक्षते । किमर्थं - पुंयोगमाशंसुः
अभिलपन्ती । '३१४८ । सनाशंस - भिक्ष उः ।३।२।१६८ । कुतूहलात् कोऽस्य
विशेष इति । स्नेहादन्तिके अदूरेऽपि स्थिता पत्युः । ८६११ । दूराऽन्तिकार्थैः-
।२।३।३४।' इत्यादिना पष्ठी । कुलदेव बन्धकीव । शकन्ध्वादिषु दर्शनात्पररूपम् ॥
युवजानिरित्युक्तं तद्योपित्प्रलोभनायाह -
 
२०१ – योषिद् - वृन्दारिका तस्य दयिता हंस-गामिनी ॥
 
-
 
दूर्वा - काण्डमिंत्र श्यामा न्यग्रोध-परिमण्डला ॥ १८ ॥
योषिदित्यादि — योपिञ्चासौ वृन्दारिका चेति । ८७४१॥ वृन्दारक - १२॥१॥
६२ ।' इत्यादिना सः । रूपेण प्रियेत्याह-दयिता प्रिया । प्रशस्तत्वे कारणमाह -
हंस इव गन्तुं शीलं यस्याः । २९८९। कर्तर्युपमाने ।३।२।७९॥ इति णिनिः ।
दूर्वाकाण्डमिव श्यामा दुर्वास्तम्बं तदिव श्यामा । न्यग्रोधपरिमण्डला । १७३४ ।
उपमानानि - ।२।१।५५।' इत्यादिना सः ॥
 
२०२
नोऽऽस्यं पश्यति यस् तस्या,
स्तेि दन्त च्छदं न वा
 

 
3
 
संशृणोति न चौक्तानि,
 
मिथ्याऽऽसौ विहितेन्द्रियः ॥ १९ ॥
 
ओष्टम् ।
 
नास्यमित्यादि — तस्या आस्यं मुखं यो न पश्यति । दन्तच्छ
छाद्यते अनेनेति घः । '३२९७ । छादेर्घेऽव्युपसर्गस्य । ६ ॥४॥९६ ॥ इति स्वः ।
दन्तानां छदं नवा स्तेि न चुम्बति । १०९६ । णि िचुम्बने ।' इत्यादा दिक
आत्मनेपदी । '२२६२ । इदितो नुम् धातोः ।७।१।५८ । उक्तानि उदितानि न
संशृणोति । '२६९९ । समो गमि-।१।३।२९।' इत्यादिना तङ् न भवति । अक-
र्मकादित्यधिकारात् । मिथ्यासौ विहितेन्द्रियः । वृथैव तस्य वेधसा विहितानि
इन्द्रियाणि चक्षुरादीनि ॥
 
१ – स्तनौ सु-कठिनौ यस्या, नितम्बे च विशालता, !!
मध्ये क्षीणा भवेद् या, सा न्यग्रोध-परिमण्डला ॥ १ ॥