This page has not been fully proofread.

९०
 
भट्टि-काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण रूपे पञ्चमो वर्गः,
 
-
 
परनिपातः । भूमिष्टः भूमौ तिष्ठतीति भूमिष्ट: । नाकाशचरः । २९१६ सुपि
स्थः । ३।२॥४।' इति कः । ८२९१८ । अम्बाम्ब - ।८।३।९७१' इत्यादिना पत्वम् ।
कालकल्पशिलीमुखः मृत्युतुल्यशरः । रामो यज्ञ द्रुहो राक्षसान् हन्ति खविचा-
रिणः आकाशचिचरणशीलान् । '२९८८ । सुयजाती-।३।२।७८।' इति णिनिः ॥
१९७ - मांसान्यो॑ष्ठऽवलोप्यानि साधनीयानि देवताः ॥
 
अश्नन्ति, रामाद् रक्षांसि विभ्य त्य॑श्च॒वते दिशः ॥१४॥
 
-
 
मांसेत्यादि - ओष्ठावलोप्यानि ओष्टाभ्यां छेदाणि शक्यानि वा । अर्थे
शक्यार्थे वा कृत्यः । '६९५॥ कृत्यैरधिकार्थवचने ।२।१।३२॥ इति सः । साध-
नीयानि यज्ञस्य साधनाय हितानि । '१६६५ । तस्मै हितम् ।५।११५ । ' इति छः ।
सावनीयानीति पाठान्तरम् । तत्र सवनं स्नानं तद्योगात्स्नातकोऽपि तथोच्यते
तत्र भवः सावनो यज्ञः । १६६५५१ तस्मै हितम् ।३।१।५।' इति छः । तानि
मांसानि देवता अनन्ति भुञ्जते न राक्षसा रक्षांसि किन्तु रामादिभ्यति ।
'४४४१ वा नपुंसकस्य १७१११७९॥ इति शतुर्नुमभावपक्षे रूपम् । दिशोऽश्चवते
च्याप्नुवन्ति ॥
 
१९८ - कुरु बुद्धिं कुशाग्रीयाम॑नु॒कामीन-तां त्यज, ॥
 
लक्ष्मीं परम्परीणां त्वं पुत्र-पौत्रीण-तां नय. ॥ १५ ॥
 
कुर्वित्यादि- कुशाग्रीयां कुशाग्रमिव सूक्ष्माम् । '२०६०। कुशाग्राच्छः ।
५।३।१०५।' इति इवार्थे छः । स्थूलबुद्धिम भूदित्यर्थः । अनुकामीनतां यज
यथेच्छगामितां त्यज । १८१२। अवार-पार-1५।२।११॥ इत्यादिना वः ।
परम्परीणां परांश्च परतरांश्च अनुभवतीत्यर्थे परशब्दात् '३८११॥ परोवर-
।५।२।१०।' इत्यादिना खः परम्परादेशश्च । तां लक्ष्मी क्रमायातां स्वं पुत्रपौत्री-
णतां नय पुत्रांश्च पुत्रांश्चानुभवतीति खः । तस्य भावः । पुत्रपौत्रानुगामिनीं
कुर्वित्यर्थः ॥
 
1.
 
१९९ - सहाय-वन्त उद्युक्ता बहवो निपुणाश् च याम् ॥
श्रियमा॑शासते, लोलां तां हस्ते कृत्य मा श्वसीः ॥ १६ ॥
 
सहेत्यादि — यां च श्रियं त्वदीयां शौर्योपात्तां सहायवन्तः ससहाया
उयुक्ता उत्साहवन्तो निपुणाः कुशला आशासते इच्छन्ति । '१०९१ । आङः
शासुँ इच्छायाम्' इत्यादादिकस्यात्मनेपदिनो रूपम् । '२२५८ । आत्मनेपदेव-
नतः ।७।१।५।' इत्यदादेशः । तां हस्तेकृत्य स्वीकृत्य । मा श्वसी: आश्वासं मा
कार्षीः । चञ्चलत्वात् । यदाह लोलामिति । '२२९९ । हृयन्त-क्षण- श्वस- जागृ-णि-
१७॥२॥५॥' इति वृद्धिप्रतिषेधः । '२२६६ । इट ईटि ।८।२।२८।' इति सिचो लोपः ।
७७८३ नित्यं हस्ते पाणौ-।१।४।७७।' इति गतिसंज्ञायां समासे ल्यबादेशः ॥