This page has not been fully proofread.

८८
 
भट्टि-काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पञ्चमो वर्गः,
 
-
 
शून्यश्चासि २१९११ तासस्योर्लोपिः ।७।४।५०।' इति सकारलोपः । तस्माको
नयः । नय एव न भवतीत्यर्थः ॥
 
तदेव दर्शयन्त्याह-
१९१ - यद्यहं नाथ ! नो ऽयास्यं विनासा हत-वान्धवा, ।
नो ऽज्ञास्यस् त्वमिदं सर्वे प्रमाद्यैश् चार-दुर्-बलः ८
 
यदीत्यादि - विनासा विगता नासा यस्याः । नासैव नासिकेति '८३४]
केऽणः ।७।४।१३।' इति हस्वत्वे रूपं, तस्या नसादेशस्य विधीयमानत्वादत्र
संभव एव नास्ति । विनसेति पाठान्तरम् । तत्र विगता चासौ नासिका च
विनासिका । तत इत्थम्भूतलक्षणायां तृतीयायां '२२८। पहनोमास्- । ६।3।
६३।' इत्यादिना नसादेशः । विगतया नासिकयोपलक्षितेत्यर्थः । विगता नासि-
का अस्या इति बहुव्रीहिणा व्याख्याने अजूनासिकेत्यादिना अच् नसादेशश्च
प्राप्तुतः । तस्य संज्ञाविषयत्वादुपसर्गाच्चेत्यसंज्ञायां विधीयमानो न भवति
वक्तव्य इति ग्रादेशो बाधकः । हे नाथ ! यद्यहं विनासा हतवान्धवा नायास्यं न
याताsभविष्यम्; तर्हि तदिदं सर्व भ्रात्रोर्वधं नासाच्छेदं च नाज्ञास्यः न ज्ञातोऽ
भविष्यः । क्रियातिपत्तौ लङ् । अज्ञाने कारणमाह - प्रमाद्यन् विषयेषु प्रमादं
गच्छन् । चारदुर्बलः चारहीनः । चारा हि चक्षू राज्ञां कार्याकार्यज्ञानाय लोके ।
चरतीति चरः पचाद्यच् । चर एव चारः '२१०६ । प्रज्ञादि ।५।४।३८ ।' इत्यण् ॥
१९२ - करिष्यमाणं विज्ञेयं कार्य, किं नु कृतं परैः ॥
 
"
 
अपकारे कृते ऽप्यज्ञो विजिगीषुर् न वा भवान् ॥ ९ ॥
करिष्यमाणमित्यादि - परैः शत्रुभिरपचयचिकीर्पया करिष्यमाणं कार्य
विज्ञेयम् । किं नु कृतमेव यत्तदवश्यमेव विज्ञेयमित्यर्थः । त्वं पुनः परैरप्रकृ
तोऽपि अज्ञोऽविदितस्वरूपः । अतो विजिगीपुर्न वा भवान् । अतो न राज्यं
संभावयतीत्यर्थः ॥
 
१९३ - वृतस् त्वं पात्रे - समितैः
 
खट्टाऽऽरूढः प्रमाद-वान् ॥
पान-शौण्डः श्रियं नेता
 
ना ऽत्यन्तीन-त्वमु॒न्मनाः ॥ १० ॥
 
वृत इत्यादि — अत्यन्तं नामिनीति '१८१२ । अवारपार ।५।२।११।' इत्या-
दिना खः । तस्य भावोऽत्यन्तीनत्वम् । नैवात्यन्तीनामत्यन्तगामिनीं श्रियं नेता
न प्रापणशीलः । '३११५॥ तृन् ।३।२।१३५।' इति ताच्छीलिकस्तृन् । '६२७॥ न
लोक-।२।३।६९।' इति षष्ठीप्रतिषेधः । यद्यपि महोदयं राज्यं प्राप्तवानसि
तथापि न चिरकालमित्यर्थः । यतस्त्वमुन्मनाः आन्तचित्तः । यतः पानशौण्डः