This page has not been fully proofread.

८४
 
भट्टि- काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे चतुर्थो वर्गः,
 
-
 
मानविंशतिक सहस्रवसनादण् ।५।१।२७।' प्राग्वतेः । '१७५२। सङ्ख्यायाः संवत्सर
।७।३।१५।' इत्युत्तरपदवृद्धिः । चतुर्दशसाहस्रं बलं ययोः तौ । तथा पारश्वविकधानु-
कयाष्टिकप्रासिकान्वितौ । परश्वधः प्रहरणमेषामिति '१६०८। परश्वधात् ठञ् । अ
४॥५८।' तथा धनुः प्रहरणमेषाम् । यष्टिः प्रहरणमेपामिति ५६०९। शक्ति-यष्ट्यो-
रोकक् ॥ १।४।५९/' प्रासः कुन्तः प्रहरणमित्यौत्सर्गिकष्ठक् । तत्र धनुषष्ठ । १२२१॥
इसुसुक्तान्तारकः ।७।३।५१॥ ततः सेनाङ्गत्वात्कृतैकवद्भावः तेनान्वितावनुगतौ ॥
१७९ - अथ सम्पततो भीमान् विशिखै राम-लक्ष्मणौ ॥
 
बहु-मूर्ध्नो द्वि-मूर्धाश्च॑ त्रि-मूर्धाश् च ऽहतां मृधे. ४१
अथेत्यादि - अथ एतस्मिन् प्रस्तावे रामलक्ष्मणौ मृधे संग्रामे विशिखैः शरै-
रहतां हतवन्तौ । हन्तिः परस्मैपदी तस्माल्लङि तसस्ताम् । तस्य ङिचे '२४२८।
अनुदात्त-।६।४।३७।' इत्यादिना अनुनासिकलोपः । कानू-राक्षसान् । विशे
पणोपादानात् विशेष्यप्रतिपत्तिः । प्रकृतत्वाद्वा । सम्पततोऽभिपततः । बहुमूर्ध्ना
बहुशिरसः । तथा द्विमूर्धांत्रिमूश्च ।८५४।द्वि-त्रिभ्यां प मूर्तः ।५।४।११५'
इति समासान्तः पः । अत एव भीमान् भयानकान् । त्रिमूर्वाश्चेत्यत्र '१४०॥
नछव्यप्रशान् ।८।३।७।' इति रुः । पूर्वस्य त्वनुनासिकः । १३८। विसर्जनीयस्थ
सः ।८।३।३४।' इति चुत्वम् ॥
 
१८० - तैर् वृक्ण रुग्ण-सम्भुग्न- क्षुण्ण-भिन्न-विपन्न - कैः ॥
 
निमग्नशो॒द्विग्न-संहीणैः पत्रे दीनैश् च मेदिनी ॥ ४२ ॥
तैरित्यादि — तैः राक्षसैर्मेदिनी पत्रे पूरिता '११३५१ मा पूरणे ।' इत्य
स्मात्कर्मणि लिट् । वृक्णैः छिन्नैः । रुग्णैः भद्महस्तपादैः । सम्भुमैः वीकृतदेहैः ।
क्षुण्णैः सम्पिष्टशरीरैः । भिन्नैः विदारितैः । विपन्नकैः नष्टैः । '२०३१ । अनुक-
म्पायां कन् । ५।३।७६।' निममैः परिभूतैः । उद्वितैः । संहीणैर्लजितैः ।
वयमपीदृशीं दशां प्राप्ता इति । दीनैः हा मातः हा भ्रातरित्येवं भाषमाणैः । तत्र
वृश्चि-रुजि-भुजि-मस्जि- विजि-भ्यो निष्ठायां '३०१९ । ओदित ।८।२॥४५॥ इति
नत्वम् । '३७८। चोः कुः ।८।२।३०॥ इति कुः । क्षुदि- भिदि-पदि-भ्यो '३०१६॥
र दाभ्यां - ।८।२।४२।' इति दस्य च नः । संहीण इति '३०३७ । नुद-विद-दारा
। '१२०९ । दी - ङ् क्षये ।' इत्यस्य स्वादय ओदितः इति '३०३९॥
ओदितश्च ।८।२॥४५।' इति नत्वम् ॥
 
"
 
१८१ -के-चिद् वेपथुमा॑सेदुर॒न्ये दवथुर्मुत्तमम् ॥
स-रक्तं वमथुं केचिद्, भ्राजथुं न च के चन. ॥ ४३॥
 
केचिदित्यादि — तेषां मध्ये केचित् वेपथुं कम्पम् । '३९३ । टु-वेष्टँ कम्पने ।'
आसेदुः प्राप्ताः । अन्ये दवथुमुपतापमुत्तमं महान्तम् । '१३३६ टु दु उप-
पे ।' केचिद्वमथुं छर्दनं सरकं सशोणितम्। '९०६ - व उद्भिरणे ।' भ्राजधुं
 
4