This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके राम-प्रवासो नाम चतुर्थः सर्गः-
८३
 
न विद्यते येषामिति नजुसमासः । असंस्कृत्रिमाणि संव्यानानि परिधानानि उत्त-
रीयाणि ययोः । वल्कवाससावित्यर्थः । अनुप्तिमाणि फलानि अशनमाहारो ययोः
तौ वन्यफलाहारौ न शालिभोजनौ । परिव्रियतेऽनेनेति घञ् '२०४४ । उपसर्गस्य
वजि-।६।३।१२२।' इति दीर्घः । मृगाणाममनुष्यत्वात् । अभृत्रिमः परीवारोऽनुजी-
बिलोको ययोस्तौ मृगपरीवारौ । तथापि मां पर्यभूतां परिभूतवन्तौ । लुङि रूपम् ॥
१७६ - 'श्वःश्रेयसम॑वाप्तासि भ्रातृभ्यां प्रत्याणि सा ॥
 
-
 
E
 
प्राणिवस् तव माना॒ऽर्थं, ब्रजा॑ऽऽश्वसिहि, मा रुदः ॥
श्वःश्रेयसमित्यादि – श्वः शब्दः प्रशंसामाह । शोभनं श्रेय इति वाक्ये
'९४८ । श्वसो वसीयः श्रेयसः ।५।४।८०।' इत्यच् । मयूरव्यंसकादित्वात् सः । श्वःश्रे-
यसं कल्याणमवाप्तासि प्राप्स्यसि । भविष्यदनद्यतने लुट् । मारयावस्तावित्युक्तं
भवति ताभ्यां भ्रातृभ्यां प्रत्यभाणि प्रतिभणिता सा । कर्मणि लुङ् । प्राणिवस्तव
मानार्थम् । तव मानखण्डनं मा भूदिति जीवावः । '११४३। श्वसँ प्राणने' '११४४
अनँ च'।'२४७४। रुड़ादिभ्यः सार्वधातुके । ७।२।७६ ।' इति इट् । '२४७८ । 'अनितेः
।८।४।१९।' इति णत्वम् । तस्माद् व्रज यथास्थानं गच्छ । आश्वसिहि उद्वेगं
त्यज । विधौ प्रार्थनायां वा लोट् । मा रुदः । '२२१९। माङि लुङ् ।३।३।१७५/
' २२६९ । इरितो वा ।३।१।५७।' इत्यङ् यदा नास्ति तदा मा रोदीरिति ॥
१७७ - जक्षिमो ऽनृपराधेऽपि
 
>
 
नरान् नक्तं - दिवं वयम् ॥
कुतस्-त्यं भीरु ! यत् तेभ्यो
दुह्यन्यो ऽपि क्षमामहे ॥ ३९ ॥
 
जक्षिम इत्यादि – वयं अनपराधेऽपि । नक्तं च दिवा च नक्तन्दिवम् ।
'९४५। अचतुर-।५।४।७७।' इति निपातितम् । नरान् जक्षिमो भक्षयामः । ११४५॥
जक्ष भक्ष-हसनयोः ।' इति भक्षार्थस्य '२४७४ । रुदादिभ्यः - ।७।२।७६ ।' इतीद ।
'८१८ । अस्मदो द्वयोश्च ।१।२।५९ । इति द्वित्वे वयमिति बहुवचनम् । यत एवं
हे भीरु ! संबुद्धौ गुणो न भवति 'संज्ञापूर्वको विधिरनित्यः' इति । कुतस्त्यम्
कुत एतदागतम् । '१३२४॥ अव्ययात् त्यप् ।४।२।१०४॥' अमेहक्कतसिवेभ्य इति
त्यप् । तेभ्यो नरेभ्यो दुह्ययोऽपि दोहं कुर्वाणेभ्योऽपि क्षमामहे । नैवेत्यर्थः ।
'५७५ । क्रुध-द्रुह- १॥४॥३७॥ इति सम्प्रदानत्वम् । क्षमेर्गम्यमानो नजर्थस्तस्या-
सूयार्थत्वात् क्षमध्वं यदि वः क्षममित्यस्य प्रतिवचनम् ॥
 
१७८ - तौ चतुर्दश साहस्रबलौ निर्ययतुस् ततः ॥
 
पारश्वधिक-धानुष्क-शाक्तिक-प्रासिकाऽन्वितौ ॥४०
तावित्यादि - ततो निगदनादुत्तरकालं निर्ययतुर्निर्गतवन्तौ । चतुर्दशसह-
स्राणि परिमाणं यस्य बलस्य । तदस्य परिमाणमित्यस्मिन्विषये '१६९२ । शत-
-