This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके राम-प्रवासो नाम चतुर्थः सर्गः-
१५७ – प्राप्य चञ्चूर्यमाणा ऽसौ पतीयन्ती रघूत्तमम् ॥
अनुका प्रार्थयाञ्चक्रे प्रिया कर्तुं प्रियंवदा ॥ १९ ॥
प्राप्येत्यादि प्राप्य ढौकित्वा । चञ्चूर्यमाणा गर्हितमाचरन्ती । प्राणिनो
हन्तव्या इति । चरेः '२६३५॥ लुप-सद - ।३।१।२४।' इत्यादिना भावगयां यङ् ।
'२६३६ । चर-फलोश्च ।७।४।८७१' इत्यभ्यासस्य नुक् । '२६३७॥ उत्परस्यातः ।
१७१४१८८।' इत्युत्वम् । '३५४ । हलि च ।८।२।७७॥ इति दीर्घत्वम् । पतीयन्ती
आत्मनः पतिमिच्छन्ती । '२६५७ । 'आत्मनः क्यच् ।३।१।८।' अनुका अभि-
लापुका । '१८७४ । अनुका ।५।२।७४ ।' इत्यादिना निपातितः । रघूत्तमं लक्ष्मण
प्रार्थयाञ्चके प्रार्थितवती । प्रियाकर्तुमनुलोमयितुम् । पति स्या इति । '२१३४॥
सुखप्रियादानुलोम्ये ।५।१४॥६३ ।' इति डाच् । प्रियंवदा प्रियवादिनी । '२९५३।
प्रिय-वशे वदः खच् । ३ । २।३८।' ॥
 
13V
 
तां प्रार्थनामाह
-
 
-
 
१५८ - 'सौमित्रे ! मार्मुपायंस्थाः कत्रामिच्छुर् वशं वदाम् ॥
त्वद् - भोगीनां सह-चरीम॑ शङ्कः पुरुषऽऽयुषम्.' ॥२०॥
सौमित्रे इत्यादि - हे सौमित्रे । इच्छुरेषणशीलः । '३१४९ । विन्दुरिच्छुः
।३।२।१६९ । ' इति निपातितः । अशङ्कः निर्विकल्पः सन् । किं मां वञ्चयिष्य-
तीति । मामुपायंस्था: परिणय । '२७९० । आशंसायां भूतवच्च ।३।३॥३२।' इति
लुङ् । '२७२९। उपाद्यमः स्वकरणे ।१।३।५६ ।' इति तङ् । '२७३० । विभाषो
पयमने ॥२।१६।' इत्यत्त्विपक्षे रूपम् । कम्राम् । '३१४७॥ नमि-कम्पि-।३।
२।१६७।' इत्यादिना रः । वशंवदाम् । अहं ते वइयेति वदन्तीम् । स्वद्भोगीनां
त्वच्छरीराय हिताम् । अवैधव्यादिलक्षणयोगात् '१६७० आत्मन्विश्वजन । ५।
११९।' इत्यादिना खः । सहचरीं सहगामिनीम् । '२९३१' भिक्षा-सेना-दायेषु च
३।२।१७।' इति चकारस्यानुक्तसमुच्चयार्थत्वात् प्रत्ययः । कियन्तं कालम् -
पुरुषायुषं पुरुषस्यायुर्यावत् । १९४५ । अचतुर ।५।४।७७ । इत्यादौ निपातितः ।
'६९१ । अत्यन्तसंयोगे च ।२।१॥२९।' इति द्वितीया । चरणक्रियायाः कृत्स्नसं-
योगात् । यथा मासमुपित इति ॥
 
१५९
- तार्मुवाच स - गौष्ठीने वने स्त्री-पुंस भीषणे ॥
 
अ- सूर्य पश्य-रूपा त्वं किम - भीरुरंरार्य से ॥ २१ ॥
तामित्यादि — राक्षसीं लक्ष्मण उवाच उक्तवान् । किमित्याह - गौष्ठीने
वने गोष्ठं भूतपूर्वं यस्मिन्वने । इदानीं नामापि न ज्ञायते । १८१९ । गोष्ठात्
खञ् भूतपूर्वे ॥५॥२॥१७॥' इति खञ् । स्त्रीपुंभीषणे । स्त्री व पुमांश्चेति स्त्रीपुं-
सौ । '९४५। अचतुर–१५॥४॥७७॥ इत्यादौ निपातितौ । तयोर्भीषण इति षष्ठीस-
मासः । बिभेतेर्णिचि हेतुभये षुक् । तदन्तात् '२८४१॥ कृत्यल्युटो बहुलम्
।३।३।११३।' इति कर्तरि ल्युट् । तस्मिन्नभीरुः सती किमित्यरायसे अत्यर्थमटसि ।