This page has not been fully proofread.

७४
 
भट्टि-काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे चतुर्थी वर्गः,
 
-
 
'२९६२ । आशिते भुवः - ।३।२।४५।' इत्यादिना भावे खच् । तेष्वानभ्र । ५९७ ॥
अनँ, ५९८ । वाँ' इति गत्यथां धातुः । लिटि '२२४८ । भत आदेः १७।४।७०।'
इनि दीर्घे '२२८८ । तस्मान्नुहलः ।७/४/७१॥ इति नुट् । दन्दशुकारिः
च्यालानां हन्ता । '२६३५ । लुप-सद-।३।१।२४।' इत्यादिना दंशेर्यङ् । तदन्तात्
'३३४६। यज-जप - ।३।२।१६६।' इत्यादिना ऊकः ॥
 
१५० - व्रातीन-व्याल- दीप्राऽस्त्रः सुत्वनः परिपूजयन् ॥
 
पर्षलान् महा- ब्रह्मरोट नैकटिकाऽऽश्रमान् ॥ १२ ॥
त्रातीनेत्यादि — तेषु वनेषु भ्रमन् नैकटिकाश्रमानाट गतवान् । अटेरभ्या-
सस्य '२२४८। अत आदेः ।७।४/७०।' इति दीर्घत्वम् । ग्रामस्थान्तिके क्रोशमात्रं
व्यक्त्वा यतयो भिक्षवो ये निवसन्ति ते नैकटिका: । '१६२४ । निकटे वसति
।४।४।८३ ।' इति उफ् । तेषामाश्रमांस्तपोवनानि । कीदृशः । व्रातीनव्यालदीशास्त्रः ।
•नानाजातीयाः अनियतवृत्तयः शरीरमायास्य ये जीवन्ति ते व्राताम्तेपां यत्कर्म
तदपि व्रातं तेन जीवन्ति इति व्रातीनाः । '१८२२ । व्रातेन जीवति ।५।२।२१॥
इति खन् । तेषां व्याला हिंस्राः उपघातकाः तेषु दीप्रास्त्रः ज्वलदायुधः । सप्त-
मीति योगविभागात्सः । सुत्वनः सुतवतः परिपूजयन् । सोमपायिन इत्यर्थः ।
'३०९१ । सुयजोर्ङ्गनिप् । ३ । २ । १०३ । ' तुक् । ८३५५ । न संयोगा।६॥४।१३७।'
इत्यल्लोपो न । पर्षद्लानिति । 'पर्ष स्नेहने' अस्मात्पर्पते स्त्रिद्यतीति । शृष्णमो
दिरित्यत्र पर्बाहुलंका दौणादिको दिः पर्षत् । तत्र यदि १९१९ । रजः- कृप्या
सुति- पर्षदो वलच् ।५।२।११२।' इति तदा पर्षत् विद्यते येषां सुत्वनामिति
वलच् । अत्र परिपीदतीति परिषत् क्विबन्तो यथा 'परिषद्प्येषा गुणग्राहिणी'
तदा परिषदलं सहायो येषामिति बहुव्रीहिः । महाब्रह्मैर्महाब्राह्मणैः । '८०६'
कुमहद्भ्यामन्यतरस्याम् । ५।४।१०५ ।' इति टच् । तैः सहाट ॥
 
युग्मकम् ( २ ) -
 
१५१ - परेद्यव्य॑द्य पूर्वेद्युर॑न्येश् चऽपि चिन्तयन् ॥
 
वृद्धि - क्षयौ मुनीन्द्राणां प्रियं-भावुक ताम॑गात् ॥ १३ ॥
परेद्यवीत्यादि ― परेद्यवि परस्मिन् आगामिनि दिवसे इत्यर्थः । अद्यैतस्मि-
बहाने । पूर्वेद्युः पूर्वस्मिन्नहनि । अन्येयुरन्यस्मिन्नहनि चिरातिकान्ते चिरगामिनि
दिवसे परेद्यवीत्यादिषु दिवसेषु मुनीन्द्राणां वृद्धिक्षयौ उदयापचयौ चिन्तयन् ।
•प्रियम्भावुकतां पूर्व प्रियाप्रियस्वभावनिर्मुक्तत्वादतथाभूतः सन् प्रियो भवतीति
'प्रियम्भावुकः । आढ्यसुभगेत्यधिकृत्य '२९७४ । कर्तरि भुवः खिष्णुच् खुकजौ ।
३।२।५७।' इति खुकञ् । तद्भावः । तामगात् गतः । अर्थान्मुनीन्द्राणामेव ।
परेद्यव्यादयः शब्दाः १९७० । सद्यः - परुत् ।५।३।२२॥ इत्यादिना निपातिताः ॥
१५२ - आ-तिष्ठद्-गु जपन् सन्ध्यां प्रक्रान्तामायतीगवम् ॥
 
प्रावस्तरां पतत्रिभ्यः प्रबुद्धः प्रणमन् रविम् ॥ १४ ॥