This page has been fully proofread once and needs a second look.


44 The thirty-two Bharaṭaka stories.

 
इकुपरि इकुपरि डुंगरडइ भाई ।
अवर न देखुं इसी भाई ।
उंचइ उंचइ कोइ न जाई । 44a-c
 
इति त्रिपदीं कथयता भौतिकेन लोकानां पुरः स्वभार्यायाः शीले
वर्ण्यमान एकेन धूर्तेन चिंतितं । नूनमयं मूर्ख: स्नेहग्रथिल: स्त्रिय:
शीलं वर्णयति । स्त्रीषु किं शीलं । यतः ।
 
काके शौचं द्यूतकारेषु सत्यं ।
सर्पे क्षांति: स्त्रीषु कामोपशांतिः ।
क्लीवे धैर्यं मद्यपे तत्त्वचिंता ।
राजा मित्रं केन दृष्टं श्रुतं वा ॥ १ .45
 
ततः स धूर्तस्तस्याः स्वरूपज्ञानाय मठ्यां गतः । दृष्टा भौतिकभार्या
रूपवती । सापि तस्य सातिशयं रूपं दृष्ट्वा विजनं च ज्ञात्वा स
भोगार्थं प्रार्थितः । तेनापि तस्या वचोंगीकृतं । एवं तयोस्तत्रस्थयोः
सहसा भौतिको ग्रामात्समागतः । तदंह्रिनिर्घातं श्रुत्वा धूर्तो भीतस्तया
कोणे क्षिप्तः । प्रोक्तं च । भोस्त्वया न भेतव्यं । तथा करिष्ये यथा
तव विरूपं किमपि न भविष्यति । प्रतिदिनं त्वयात्रागंतव्यं । तेन
च प्रतिपन्नं । ततः सोत्थायागतौ भौतिकस्य संमुखी गता । उक्तं च
स्वपत्युः । स्वामिनः अद्य भवतामेकं महारिष्टं जातमभूत् । परं मया
क्षेत्रदेवतायै पादयोर्लगित्वा तट्टालनाय विज्ञप्तं । ततो देवतयोक्तं ।
यदि तव भर्ता चक्षुषोः पट्टं कंठे च घंटिकां बद्ध्वा इकुपरि २ भाई
इति पादत्रयमुच्चरन् फेरकत्रयं ददाति तदा सर्वमप्यरिष्टं यातीति ।
तस्या वचसा भौतिकेन तथा क्रियमाणे धूर्तः
 
आंखि पाटा गलि घंटा । अम्हे मढी माही- 44d
ति चतुर्थपादम् उच्चरन्निर्गतस्त्वरितः । ततस्तृतीयफेरानंतरं भौतिके-
नोक्तं । हे भद्रे कोयं याति । तयोक्तं । नाथ इदं मूर्तं महारिष्टं
गच्छदस्ति । तेन च स्वीकृतं । एवं स धूर्त: प्रतिदिनं तां भुक्त्वा या-
ति । एवं कियद्दिनानंतरमेकदा भौतिकेन लोकानां पुरस्तात्तथैव
प्रोक्तं । इकुपरि भा० । ततो धूर्तेन चतुर्थपाद: प्रोक्तः । यथा ।
आंखि पाटा० ॥ तच्छ्रुत्वा लोकै: स्वरूपं शीलं च तस्याः ज्ञातं ।