This page has been fully proofread once and needs a second look.


44
 
The thirty-two Bharataka stories.
 

 
इकुपरि इकुपरि डुंगरडइ' भाई ।

अवर न देखेंखुं इसी भाई ।
 

उंचइ उंचइ कोइ न जाई । 44a-c
 

 
इति त्रिपदोंदीं कथयता" भौतिकेन लोकानां पुरः स्वभार्यायाः शीले

वर्ण्यमान एकेन धूर्तेन चिंतितं । नूनमयं मूर्ख: सेस्नेहग्रथिल: स्त्रिय:

शीलं वर्णयति । स्त्रीषु किं शीलं । यतः ।
 

 
काके
शौचं द्यूतकारेषु सत्यं ।
 

सर्पे चांतिः क्षांति: स्त्रीषु कामोपशांतिः ।

क्लीवे धैर्यं मद्यपे तत्त्वचिंता ।
 

राजा मिर्चत्रं केन दृष्टं श्रुतं वा ॥ १ .45
 

 
ततः स धूर्तस्तस्याः स्वरूपज्ञानाय मठ्यां गतः । दृष्टा' भौतिकभार्या

रूपवती । सापि तस्य सातिशयं रूपं दृष्ट्वा विजनं च ज्ञालात्वा

भोगार्थं प्रार्थितः । तेनापि तस्या वचोंगीकृतं । एवं तयोस्तत्रस्थयोः

सहसा भौतिको ग्रामात्समागतः । तद्हिदंह्रिनिघतंर्घातं श्रुत्वा धूर्तो भीतस्तया

कोणे चि क्षिप्तः । प्रोक्तं च । भोस्त्वया न भेतव्यं । तथा करिष्ये यथा

तव विरूपं किमपि न भविष्यति । प्रतिदिनं त्वयात्रागंतव्यं । ते

च प्रतिपन्नं । ततः सोत्याथायागतीतौ भौतिकस्य संमुखी" बता । उक्त च
तं च
स्वपत्युः । स्वामिनः अद्य भवतामेकं महारिष्टं जातमभूत् । परं मया

क्षेत्रदेवतायै पादयोर्लगिलात्वा तट्टालनाय विज्ञप्तं । ततो देवतयोक्तं ।

यदि तव भर्ता चक्षुषोः पट्टं कंठे च घंटिकां बद्धाध्वा इकुपरि २ भाई ३०

इति पादत्रयमुच्चरन् फेरकत्रयं ददाति तदा सर्वमप्यरिष्टं यातीति ।

तस्या वचसा भौतिकेन तथा क्रियमाणे धूर्तः
 

 
आं
खि पाटा गलि घंटा । अम्हे मढी माही- 44d
 

ति चतुर्थषापादम्" उच्चरन्निर्गतस्त्वरितः । ततस्तृतीयफेरानंतरं भौतिके
-
नोक्तं । हे भद्रे कोयं याति । तयोक्तं । नाथ इदं मूर्तं महारिष्टं

गच्छदस्ति । तेन च स्वीकृतं । एवं स धूर्त: प्रतिदिनं तां भुक्त्वा या
-
ति । एवं कियद्दिनानंतरमेकदा भौतिकेन लोकानां पुरस्ता
त्तथैव
प्रोक्तं । इकुपरि भा० 10 । ततो धूर्तेन चतुर्थपाद: प्रोक्तः । यथा ।

आंखि" पाटा० ॥ तच्छ्रुत्वा" लोकै: " स्वरूपं शीलं च तस्याः ज्ञातं ।
 
13