This page has not been fully proofread.

44
 
The thirty-two Bharataka stories.
 
इकुपरि इकुपरि डुंगरडइ' भाई ।
अवर न देखें इसी भाई ।
 
उंचइ उंचइ कोइ न जाई । 44a-c
 
इति त्रिपदों कथयता" भौतिकेन लोकानां पुरः स्वभार्यायाः शीले
वर्ण्यमान एकेन धूर्तेन चिंतितं । नूनमयं मूर्ख: सेहग्रथिल: स्त्रिय: इ
शीलं वर्णयति । स्त्रीषु किं शीलं । यतः ।
 
शौचं द्यूतकारेषु सत्यं ।
 
सर्पे चांतिः स्त्रीषु कामोपशांतिः ।
क्लीवे धैर्य मद्यपे तत्त्वचिंता ।
 
राजा मिर्च केन दृष्टं श्रुतं वा ॥ १ .45
 
ततः स धूर्तस्तस्याः स्वरूपज्ञानाय मयां गतः । दृष्टा' भौतिकभार्या
रूपवती । सापि तस्य सातिशयं रूपं दृष्ट्वा विजनं च ज्ञाला स
भोगार्थ प्रार्थितः । तेनापि तस्या वचोंगीकृतं । एवं तयोस्तनस्थयोः
सहसा भौतिको ग्रामात्समागतः । तद्हिनिघतं श्रुत्वा धूर्तो भीतस्तया
कोणे चिप्तः । प्रोक्तं च । भोस्त्वया न अतव्यं । तथा करिष्ये यथा
तव विरूप किमपि न भविष्यति । प्रतिदिनं लयात्रागंतव्यं । तेच
च प्रतिपन्नं । ततः सोत्यायागती भौतिकस्य संमुखी" बता । उक्त च
स्वपत्युः । स्वामिनः अद्य भवतामेकं महारिष्टं जातमभूत् । परं मया
क्षेत्रदेवतायै पादयोर्लगिला तट्टालनाय विज्ञप्तं । ततो देवतयोक्तं ।
यदि तव भर्ता चक्षुषोः पट्टं कंठे च घंटिकां बद्धा इकुपरि २ भाई ३०
इति पादत्रयमुच्चरन् फेरकत्रयं ददाति तदा सर्वमप्यरिष्टं यतीति ।
तस्या वचसा भौतिकेन तथा क्रियमाणे धूर्तः
 
खि पाटा गलि घंटा । अम्हे मढी माही- 44d
 
ति चतुर्थषादम्" उच्चरन्निर्गतस्त्वरितः । ततस्तृतीयफेरानंतरं भौतिके
नोक्तं । हे भद्रे कोयं याति । तयोतं । नाथ इदं मूर्त महारिष्टं
गच्छदस्ति । तेन च स्वीकृतं । एवं स धूर्त: प्रतिदिनं तां भुक्त्वा या
ति । एवं कियद्दिनानंतरमेकदा भौतिकेन लोकानां पुरस्ताव
प्रोक्तं । इकुपरि भा० 10 । ततो धूर्तेन चतुर्थपाद: प्रोतः । यथा ।
आंखि" पाटा० ॥ तच्छ्रुत्वा" लोकै: " स्वरूपं शीलं च तस्याः ज्ञातं ।
 
13