This page has been fully proofread once and needs a second look.

IllII. 'Text of Bharatakadviātrinsika.
 
ā 43
 
जलकर्षणवहनोद्विमैःग्नै: शिष्यैः प्रोक्तमेकदा । अतः परं यः कथयिष्यति

स वहिष्यति । ततोपरलोकैस्ते शिष्यास्तत्त्वं पृष्टाः । तैः सम्यक् स्वरूपं

सर्वलोकानामुक्तं । ततो गुरुमहिमा सर्वोपि जगाम । एवं गुरुभिः

शिष्या न प्रवर्त्तयितव्याः ॥ इत्यष्टाविंशतमी कथा ॥ २८ ॥
 
G
 

 
स्वयमाचरितं मूर्खो विरूपं वक्ति शंकया ।

भौतिकोत्र यथा पूर्वं लंबकाणिप्रभाषक: ॥ १
 
42
 

 
वर्धनग्रामे सोमो नाम जटी वसति स्म । स एकदा स्वयजमानस्य
लोहकारस्य गृहे भिक्षार्थं जगाम । तदा तद्गृहे विजने लोहकर्णकं
पतितं दृष्ट्वेतस्ततो विलोक्य तं लात्वा स्वमठ्यां समागात् । ततः स
शंकयैव भिक्षायै तद्गृहे न कदापि याति । धनिकेन बहु विलोकि-
तोपि कर्णको यदा न लब्धस्तदा पुनरन्यः कृतः । तस्य मनस्यपि
.....
 
43
 
2
 
4
 
वर्धनग्रामे सोमो नाम जटी वसति स्म । स एकदा स्वयजमानस्य
लोहकारस्य' गृहे भिक्षार्थ जगाम । तदा तगृहे विजने लोहकर्ण क
पतितं दृष्ट्वेतस्ततो विलोक्य तं लावा स्वमद्यां समागात् । ततः स
40 शंकयैव भिक्षायै तगृहे न कदापि याति । धनिकेन बऊ विलोकि
तोपि कर्णको यदा न लब्धस्तदा पुनरन्यः कृतः । तस्य मनस्यपि
। एवं बहुदिनेषु गतेषु घनिकेनाचिंति । मद्गुरुर्भिक्षायेंयै कुतो

नागच्छति । ततो यजमानेन औौभौतिको मार्गे मिलितो निमंत्रितः ।

यथा । भो भवद्भिर्मद्गृहे भिक्षार्थ कस्मान्नागम्यते । भवतां केयं लंब-

काणि: । ततो बहुवारमेवं कथ्यमाने भौतिकेन चिंतितं । नूनं वस्तु

मयास्य गृहाद्गृहीतं तस्य लंबकाणिरिति नाम । तदनेन ज्ञातं । यतोयं

यदा मिलति तदा एवमेव वदति यदुत भवतां केयं लंबकाणिरिति ।

तर्हि सदीयं नार्पयिष्यते तदा न कूरि क्वूटिष्यते । तत एकस्मिन् दिने तेन

स्वयमेवोक्कंतं । भोरियं लंबकाणिर्भवदीया या त्वया प्रतिदिनं मार्ग्यते
30

सा मया भवदीया न ज्ञाता । तेन गृहीता । भवदीया चेत्तर्हि

गृह्यतामिति । ततो निकेन धूर्तेन ज्ञातं । योयं मम लोहकर्णो

गतोभूत् सोनेन गृहीतः । तर्हि मार्गयामि । इति स मार्गितः । तेन

शपथपूर्वं प्रत्यर्पिते लोकैः स भौतिको हसितः । एवं न कार्य ॥ इत्ये-

कोन त्रिंशतमी कथा ॥ २९ ॥
 
5
 

 
सुखेन वंच्यते सूमूर्खो वनिताभिः स्वकल्पनात् ।

उच्छुडुंगरवासिन्या रो गेहिन्या भौतिको यथा ॥ १
 
48
 
3
 
करटकग्रामे बहिःस्थपर्वतोपरि मठ्यां कदाग्रही नाम भौतिको

वसति स्म सभार्थः । स भौतिकः स्वभार्याचाया: शीलं ग्राममध्ये लोकानां

पुरस्तादेवं वर्णयति । यथा । सद्भार्यायाः सदृश्यपरा सती नास्ति ।
30

तथा च ।