This page has not been fully proofread.

Ill. 'Text of Bharatakadvitrinsika.
 
जलकर्षणवहनोद्विमैः शिष्यैः प्रोक्तमेकदा । अतः परं यः कथयिष्यति
स वहिष्यति । ततोपरलोकैस्ते शिष्यास्तत्त्वं पृष्टाः । तैः सम्यक् स्वरूपं
सर्वलोकानामुक्त । ततो गुरुमहिमा सर्वोपि जगाम । एवं गुरुभिः
शिष्या न प्रवर्त्तयितव्याः ॥ इत्यष्टाविंशतमी कथा ॥ २८ ॥
 
G
 
स्वयमाचरितं मूर्खो विरूपं वक्ति शंकया ।
भौतिकोत्र यथा पूर्व लंबकाणिप्रभाषक: ॥ १
 
42
 
.....
 
43
 
2
 
4
 
वर्धनग्रामे सोमो नाम जटी वसति स्म । स एकदा स्वयजमानस्य
लोहकारस्य' गृहे भिक्षार्थ जगाम । तदा तगृहे विजने लोहकर्ण क
पतितं दृष्ट्वेतस्ततो विलोक्य तं लावा स्वमद्यां समागात् । ततः स
40 शंकयैव भिक्षायै तगृहे न कदापि याति । धनिकेन बऊ विलोकि
तोपि कर्णको यदा न लब्धस्तदा पुनरन्यः कृतः । तस्य मनस्यपि
। एवं बहुदिनेषु गतेषु घनिकेनाचिंति । मद्गुरुर्भिक्षायें कुतो
नागच्छति । ततो यजमानेन औौतिको मार्गे मिलितो निमंत्रितः ।
यथा । भो भवद्भिर्मद्गृहे भिक्षार्थ कस्मान्नागम्यते । भवतां केयं लंब-
ॐ काणि: । ततो बहुवारमेवं कथ्यमाने भौतिकेन चिंतितं । नूनं वस्तु
मयास्य गृहाद्गृहीतं तस्य लंबकाणिरिति नाम । तदनेन ज्ञातं । यतोयं
यदा मिलति तदा एवमेव वदति यदुत भवतां केयं लंबकाणिरिति ।
तर्हि सदीयं नार्पयिष्यते तदा न कूरिष्यते । तत एकस्मिन् दिने तेन
स्वयमेवोक्कं । भोरियं लंबकाणिर्भवदीया या त्वया प्रतिदिनं मार्ग्यते
30 सा मया भवदीया न ज्ञाता । तेन गृहीता । भवदीया चेत्तर्हि
गृह्यतामिति । ततो घनिकेन धूर्तेन ज्ञातं । योयं मम लोहकर्णो
गतोभूत् सोनेन गृहीतः । तर्हि मार्गयामि । इति स मार्गितः । तेन
शपथपूर्व प्रत्यर्पिते लोकैः स भौतिको हसितः । एवं न कार्य ॥ इत्ये-
कोन त्रिंशतमी कथा ॥ २९ ॥
 
5
 
सुखेन वंच्यते सूर्खो वनिताभिः स्वकल्पनात् ।
उच्छुडुंगरवासिन्या रोहिन्या भौतिको यथा ॥ १
 
48
 
करटकग्रामे बहिःस्थपर्वतोपरि मयां कदाग्रही नाम भौतिको
वसति स्म सभार्थः । स भौतिकः स्वभार्याचा: शीलं ग्राममध्ये लोकानां
पुरस्तादेवं वर्णयति । यथा । सद्भार्यायाः सदृश्यपरा सती नास्ति ।
30 तथा च ।