This page has been fully proofread once and needs a second look.


42
 
The thirty-two Bharataka stories.
 

 
ततः सर्वेपि लोका निवृत्ता: स्वस्थाने गताः ॥ इति सप्तविंशतमी
 

कथा ॥ २७ ॥
 

 
यथा तथा न कार्येषु गुरुणापि गुणार्थिना ।
 

मूर्खाः शिष्याः प्रयोक्तव्या यथा ते क्षेत्रसेचकाः ॥ १ 39

 
मरुस्थल्यां चक्रपुरे नगरे विकटमिश्रनामा भरटकाचार्योभूत् ।

तस्य भूयांसः शिष्याः स्थूलवपुषोभूवन् । महामूर्खा:
 
सहज्जत्यंति राजानः

 
सकृज्जल्यंतिपंति राजानः सकृज्जल्पंति पंडिताः ।

सकृत्कन्या: प्रदीयंते त्रीण्येतानि सकृत् २ ॥
 
40
 
इत्यस्य स्थाने
 

 
सिरिगिरि बोलति राणा ।
 

सिरिगिरि दीजति काणा ।
 

सिरिगिरि बोलति पंडिया ।
 
MO
 

तीनरिता सिरिगिरि सिरिविगिरि ॥ १ ॥ 41
 
ले
 

 
युधिष्टिरस्थाने जूठिलु इत्यादिमहाशुद्पाठपराञ्श्च । एकदा च काल

एकस्यां वृष्टीटौ जातायां भौतिकभक्तैर्नगरवासिभिः कर्षणानि कृतानि 140

तानि रूढानि च प्रौढानि । पुनर्भाद्रमासे वृथ्यभावात्तानि शुष्कीभ-
वंति स्
-
वंति स्म । तत ऋ
। तत आर्ता लोका आगत्य गुरुभ्यो विज्ञपयंति स्म । यथा ।

कदा वृष्टिर्भविष्यति इति । गुरुणापि भविष्यति २ इतिवचनात्किय-

द्
दिनानि जना विप्रतारिताः । तत एकेन जनेनात्याग्रहात्यृपृष्टैर्गुरुभिरुक्तं ।

एवं यद्यस्माकं भक्तितिं करोषि तदा तव कर्षणे वृष्टिर्भविष्यति । ततस्तेन ८०

गुरोः सा कृता । ततो गुरषारुणा चिंतितं । ममैतावंतो यद्गुरुप्रायाः

शिष्याः संति ते कस्मिन्कार्ये समेष्यंति । कुतो लाभो न गृह्यते । कुतश्च

महत्त्वं नोपार्ज्यते इति । ततो रात्रौ गुरुणा तदीयक्षेचंत्रं शिष्यपार्श्वाद्वा
-
पीतो वारि कर्षयित्वा संपूर्ण कारितं । प्रातः स कर्षक: " स्वक्षे
त्रं
जलपूरपूर्णं दृष्ट्वा विस्मितः स्वगुरोः प्रभावं लोकानां पुरस्तादर्शद्वर्णयन् 22

विशेषतो भक्तितिं चक्रे । अपरेषु च लोकेषु तथैव गुरोर्भक्तितिं कुर्वत्सु

तदीयक्षेत्रेषु रात्रौ गुरुणा शिष्यैः सेककार्यं कृतं । एवं लोकमध्ये गु-

रोर्महिमा जातः । एवं बहुदिनानंतर मेकेन यजमानेन बहुभक्तिपूर्
वं
स्वक्षेत्रसेकाय विज्ञप्तं गुरोः । गुरुणोक्तं । तवापि क्षेत्रेद्य वृष्टिर्भविष्यति ।

गुरुणा रात्रौ तस्यापि क्षेत्रं सेचितं । एवं प्रत्यहं क्रियमाणे निरंतर ३०
 
13
 
&
 
-