This page has not been fully proofread.

42
 
The thirty-two Bharataka stories.
 
ततः सर्वेपि लोका निवृत्ता: स्वस्थाने गताः ॥ इति सप्तविंशतमी
 
कथा ॥ २७ ॥
 
यथा तथा न कार्येषु गुरुणापि गुणार्थिना ।
 
मूर्खाः शिष्याः प्रयोक्तव्या यथा ते क्षेत्रसेचकाः ॥ १ 39
मरुस्थल्यां चक्रपुरे नगरे विकटमिश्रनामा भरटकाचार्योभूत् ।
तस्य भूयांसः शिष्याः स्थूलवपुषोभूवन् । महामूर्खा:
 
सहज्जत्यंति राजानः सकृज्जल्यंति पंडिताः ।
सकृत्कन्या: प्रदीयंते त्रीण्येतानि सकृत् २ ॥
 
इत्यस्य स्थाने
 
सिरिगिरि बोलति राणा ।
 
सिरिगिरि दीजति काणा ।
 
सिरिगिरि बोलति पंडिया ।
 
MO
 
तीनरिता सिरिगिरि सिरिविरि ॥ १ ॥ 41
 
ले
 
युधिष्टिरस्थाने जूठिलु इत्यादिमहाशुद्दपाठपराञ्च । एकदा च काल
एकस्यां वृष्टी जातायां भौतिकभक्तर्नगरवासिभिः कर्षणानि कृतानि 140
तानि रूढानि च प्रौढानि । पुनर्भाद्रमासे वृथ्यभावात्तानि शुष्कीम-
वंति स्म । तत ऋर्ता लोका आगत्य गुरुभ्यो विज्ञपयंति स्म । यथा ।
कदा वृष्टिर्भविष्यति इति । गुरुणापि भविष्यति २ इतिवचनात्किय-
दिनानि जना विप्रतारिताः । तत एकेन जनेनात्याग्रहात्यृष्टैर्गुरुभिरुक्तं ।
एवं यद्यस्माकं भक्ति करोषि तदा तव कर्षणे वृष्टिर्भविष्यति । ततस्तेन ८०
गुरोः सा कृता । ततो गुरषा चिंतितं । ममैतावंतो यद्गुरुप्रायाः
शिष्याः संति ते कस्मिन्कार्ये समेष्यति । कुतो लाभो न गृह्यते । कुतश्च
महत्त्वं नोपार्ज्यते इति । ततो रात्रौ गुरुणा तदीयक्षेचं शिष्यपाद्वा
पीतो वारि कर्षयित्वा संपूर्ण कारितं । प्रातः स कर्षक: " स्वक्षे
जलपूरपूर्ण दृष्ट्वा विस्मितः स्वगुरोः प्रभावं लोकानां पुरस्तादर्शयन् 22
विशेषतो भक्ति चक्रे । अपरेषु च लोकेषु तथैव गुरोर्भक्ति कुर्वत्सु
तदीयक्षेत्रेषु रात्रौ गुरुणा शिष्यैः सेककार्य कृतं । एवं लोकमध्ये गु-
रोमहिमा जातः । एवं बहुदिनानंतर मेकेन यजमानेन बहुभक्तिपूर्व
स्वक्षेत्रसेकाय विज्ञप्तं गुरोः । गुरुणोक्तं । तवापि क्षेत्रेद्य वृष्टिर्भविष्यति ।
गुरुणा रात्रौ तस्यापि क्षेत्र सेचितं । एवं प्रत्यहं क्रियमाणे निरंतर ३०
 
13
 
&