This page has been fully proofread once and needs a second look.

III. Text of Bharatakadvaātrimsśika.
 
ā 41
 
प्रारब्धः । तत एकेन पंडितस्थानीयेन लेखकेनोक्तं । लेख: किं संस्कृतेन

लिखिष्यते प्राकृतेन वा । तावतैकेन गुरुस्थानीयेनोक्तं । भो मूर्खा: स

मंत्री भृशं विद्वानस्ति । अतस्तस्य संस्कृतलेख एव युक्तीतो न प्राकृतः ।

ततो रैर्भौतिकैः स एव गुरुः पृष्टो लेखयति । यथा । दस अट्

भरडक नदयल तड रह च्छ असरधर महत म कर जम भवन
खन
रा । इति केवलाक्षरै: संस्कृततया कल्पितैर्लेख: प्रेषितः कस्यापि

तारकहस्तेन । तेन नदीमुत्तीर्य स मंत्रिपोणोर्पितः । ततो मंत्रिणा ले
खं
वाचयित्वा चिंतितं । अहो अस्मद्गुरूणां मौर्ख्यं । अंतर्हसता तेन ते

सर्वेप्यन्नपानप्रेषणेन संतोषिताः ॥ इति षडिड्विंशतमी कथा ॥ २६

 
दैवादापतिते' लोकैर्व्यसने दूष्यते नरः ।
 
2
 
सर्वचा

सर्वत्रा
पि यथा मार्गे मुषितो भौतिकः पुरा ॥ १ 837

 
लोटाकग्रामे कुटको नाम जटी जज्ञे । स एकदा गोदावरी-

तीर्थयात्रायै संघसार्थेन साकं चलितः । मार्गे गच्छतस्तस्य कुत्रापि
 
10
 
41
 

विषमे चौरैः शकटं लुटितं । पञ्श्चात्तापवान् स निर्गमितर्वस्वो गृहे
15

जगाम । लोकाश्च तद्नाग्रामवास्तव्याः किटिकिट्यर्थ तस्वंथं तस्य गृहम् आगत्य

पृच्छंति स्म । आः भो भौतिक । किं जातं । कथं शकटं लुंटितं ।

क्व शकटमभूत् । ततो भौतिको वदति स्म । किं क्रियते । दैववशादेव

जातं । शकटं त्वग्रत एवाभूत् । तथापि लुलुंटितं । पुण्यं कुर्वतोपि

विरूपं लगति । तदा देवस्यैव दूषणं इत्यादि । लोकैरुक्तं । अहो
10

भौतिक । तत्त्वन्मौर्ख्यं यः शकटमग्रे करोषि । प्रायः प्रथमं चौरा
 
है
 

अग्र एवापतंति । भौतिको वक्ति । किं क्रियते । एवं जातं । पुन
-
रपरस्मिमिंल्लोकवृंदे" समागते तथैव पृच्छायां भौतिकेनोक्तं शकटं मध्येभूत्

इति । ततो लोकैरुक्तं । अहो ते महती मूर्खता । को नाम शकटं

मध्ये करोति । चौराणां भूमिस्तु सर्वदायि मध्य एव भवति इत्यादि ।
र्य

पुनस्तृतीयलोकवृंदपृच्छायां भौतिकेनोक्तं । यथा । शकटं पश्चादभूत् ।

पुनस्तैरुक्तम् । अहो ते महामोमौढ्यं । पञ्श्चाच्छकटं को नाम करोति ।

चौरा: सर्वेप्यग्रे सुभटभीताः ञ्श्चाद्रटितं खटितं ग्रहोहीतुमापतंति । तदा

जटिना तेषां वचनैर्भृशं रुष्टेनोक्तं । यथा । भो लोकाः ।
 

 
आगलि लीजइ पाछलि लीजइ विचि लीजइ ।

काहउ रे लोको मां उरइ पेंपेटि पइ सीजइ । 38