This page has been fully proofread once and needs a second look.

40 The thirty-two Bharataka stories.
 
18
 
22
 

 
 
सोपि च तथा सहैव पतितः स्वचित्ते चिंतयति ।" पथिका ज्ञानिन: 4

सत्यवादिनश्च । यतस्तदुक्तं सर्वं मिलितमिदमहमपि सत्यं " मृत एव ।

ततः स भौतिको मृत इव भूमौ पतित्वा" स्थितः 14 न जल्पति

नोत्तिष्टति न श्वसिति च । तत आसन्न स्थैर्लोकैरुत्यापितोपि नोत्ति-

ष्टति वादितोपि न वदति च । ततोपरजटिनां पुरस्ताल्लो कैरुक्तं IS

यथा । भवतां दंडकीको जटी मृत इव पतितोस्ति इति" भूयांसो

भौतिका मिलिताः । तैर्दडको मृत इति धिया" संस्कारणाय

यावता" कियंतं मार्गं नीयते तावदग्रे द्विमार्गीगो समागता । तत

एके कथयंति । वामतो यास्यते । अपरे च वदंति । दक्षिणतः ।

एवं सर्वेपि विवदंते" । न केनापि निर्णय स्वात् तावता" जंपा 4
-
नस्थितेन भौतिकेनोक्तं । भो मा विवदत । वयं यदा जीवंतोभूम

तदा वाममार्गेणागच्छाम । ततः कैश्चिदुक्तं । अहो अयं सर्वदा

सत्यभाषी । एतदुक्तं सर्वं सर्वदा सत्यं भवति । ततो वाममार्गेण

चलतेति । ततः सर्वेपि भौतिकास्तत्र चलिताः । तावता तत्रस्यैः
थैः
पथिकैरुक्तं । यथा । भो
 
भौतिका यूयं महामूर्खा: । एतस्य जीवत 15 :

एव दाहाय चलिताः । तैरुक्तं । अयं मृतः । पथिकैरुक्तं । नायं.

मृतो" यतो जल्पन्नस्ति । तावता तैर्जंपानं भूमीमो मुक्का"त्वा स तत्रस्थः
 
28
 
20
 
30
 

पृष्ट: पथिकज्ञानित्वादिकं सर्वं शपथपूर्वकं वक्ति । ततोपरे भौतिकाः

संदेहादेवमेव स्थिताः । ततः पथिकैर्महाकष्टेन प्रतिबोधिता:" स्वस्थाने

गताः । सोप्युत्याथाय स्वस्थाने जगाम जनैर्हास्यमानः ॥ इति पंचविंश-

तमी कथा ॥ २५ ॥
 

 
यत्तत्स्वकल्पितं मूर्खः शास्त्ररूपेण मन्यते ।
 

नदीतटस्थितां यद्वल्लेखप्रेषक भौतिकाः ॥ १ 36

 
बइणपपुरे आंशीर्धरो' नाम मंत्री भौतिकभक्तीतोभूत् । एकदा भू-

यांसो भौतिका ग्रामांनुग्राममटंतस्तत्र पुरपरिसरे समाजग्मुः । तदा 25

वर्षाकाले भृशं वृष्टौ जातायामंतरालवर्तिन्यां बेन्नानद्यां महापूरोजनि ।

तेन पूरेण रुद्धास्ते । संध्यायां यावता' बुभुक्षया म्रियमाणाश्चिंतयंति

स्म । यथा । यजमानाशीर्धरस्य मंत्रिणीणो लेखप्रेषणेनास्मदागमनं ज्ञा-

प्यते यतः सोस्माकं बुभुक्षितानां सारां करोति स्म । अन्यथा बुभु-

क्ष
या मरिष्यत आत्मभिः । इत्यभिप्रायेण सर्वैर्मिलित्वा' लेखो लिखितुं 30
 
4