This page has not been fully proofread.

The thirty-two Bharataka stories.
 
18
 
22
 
सोपि च तथा सहैव पतितः स्वचित्ते चिंतयति ।" पथिका ज्ञानिन: 4
सत्यवादिनश्च । यतस्तदुक्तं सर्व मिलितमिदमहमपि सत्यं " मृत एव ।
ततः स भौतिको मृत इव भूमौ पतित्वा" स्थितः 14 न जल्पति
नोत्तिष्टति न श्वसिति च । तत आसन्न स्थैलोकैरुत्यापितोपि नोत्ति-
ष्टति वादितोपि न वदति च । ततोपरजटिनां पुरस्ताल्लो कैरुक्तं IS
यथा । भवतां दंडकी जटी मृत इव पतितोस्ति इति" भूयांसो
भौतिका मिलिताः । तैर्दडको मृत इति धिया" संस्कारणाय
यावता" कियंतं मार्ग नीयते तावद द्विमार्गी समागता । तत
एके कथयंति । वामतो यास्यते । अपरे च वदति । दक्षिणतः ।
एवं सर्वेपि विवदंते" । न केनापि निर्णय स्वात् तावता" जंपा 4
नस्थितेन भौतिकेनोक्तं । भो मा विवदत । वयं यदा जीवंतोभूम
तदा वाममार्गेणागच्छाम । ततः कैश्चिदुत । अहो अयं सर्वदा
सत्यभाषी । एतदुक्तं सर्व सर्वदा सत्यं भवति । ततो वाममार्गेण
चलतेति । ततः सर्वेपि भौतिकास्तत्र चलिताः । तावता तत्रस्यैः
पथिकैरक्तं । यथा । भो
 
भौतिका यूयं महामूर्खा: । एतस्य जीवत 15 :
एव दाहाय चलिताः । तैरुतं । अयं मृतः । पथिकैरुक्तं । नायं.
मृतो" यतो जल्पन्नस्ति । तावता तैर्जपानं भूमी मुक्का" स तत्रस्थः
 
28
 
20
 
30
 
पृष्ट: पथिकज्ञानित्वादिकं सर्व शपथपूर्वकं वक्ति । ततोपरे भौतिकाः
संदेहादेवमेव स्थिताः । ततः पथिकैर्महाकष्टेन प्रतिबोधिता:" स्वस्थाने
गताः । सोप्युत्याय स्वस्थाने जगाम जनैर्हास्यमानः ॥ इति पंचविंश-
तमी कथा ॥ २५ ॥
 
यत्तत्स्वकल्पितं मूर्खः शास्त्ररूपेण मन्यते ।
 
नदीतटस्थितां यद्वल्लेखप्रेषक भौतिकाः ॥ १ 36
बइणपपुरे आंशीर्धरो' नाम मंत्री भौतिकभक्तीभूत् । एकदा भू-
यांसो भौतिका ग्रामांनुग्राममटंतस्तत्र पुरपरिसरे समाजग्मुः । तदा 25
वर्षाकाले भृशं वृष्टौ जातायामंतरालवर्तिन्यां बेन्नानद्यां महापूरोजनि ।
तेन पूरेण रुद्धास्ते । संध्यायां यावता' बुभुक्षया म्रियमाणाश्चिंतयंति
स्म । यथा । यजमानाशीर्धरस्य मंत्रिणी लेखप्रेषणेनामदागमनं ज्ञा-
प्यते यतः सोस्माकं बुभुक्षितानां सारां करोति स्म । अन्यथा बुभु-
चया मरिष्यत आत्मभिः । इत्यभिप्रायेण सर्वैर्मिलिवा' लेखो लिखितुं 30
 
4