This page has not been fully proofread.

{
 

III. Text of Bharatakadváātrinsika.
 
ā 39
 
सोपि पृष्टीटौ लग्नः । तया तु कंटकस्यंथं वस्त्रद्वयं परिहितं । कौटुंबिक:

स्वगृहे गत्वा भीत्वाया वेपमान: कोष्टिकामध्ये प्रविष्ट: । पृष्टागतो भीभौ-

तिकोप्यपरकोष्टिकायां तथैव प्रविष्ट: । एवं प्रहराद्यनंतरं मध्यस्थो

भौतिको वक्ति । किं का कल्यस'त्कं निप्ष्पन्नं न वेति ।
 
 
ततो धनिको

8 निर्भयीभूय निर्गतः । भौतिकोपि कर्षित: । पुनस्तथैव गुडमंडकं दत्त्वा

पादयोर्लगित्वा च मठिकां प्रति विसर्जितः प्रोक्तं च । ओस्त्वयातः परं

नागंतव्यं । एवं मूर्खा भवंति ॥ इति त्रयोविंशतमी कथा ॥ २३ ॥

अविवेकी नरः प्रायः प्रोक्तोप्यर्थ न बुध्यते ।

मझख्यादिवचीग्राही भौतिकोत्र निदर्शनं ॥ १
 

 
राजपुरे पुरे' केनापि गृहस्थेनासन्नग्रामस्था लोकाः सर्वेपि भोज-

नायाकारिताः । तेषां मध्य एको भौतिको सूर्खः समागतः । पंक्कावु-

पविष्टायां कट्टोरके गृहस्वामिना पानीयं मुक्तं । ततो भौतिकन पार्श्व-

वर्तिजनपा पृष्टं । भोः किमस्य नाम । तेनोक्तं । म झखि इति ।

ततो भौतिकेनाचिंति .... । ततः पंच सरसा: पदशुद्धिमया गणा
 

 
2
 

 
45 मुक्ता: । तन्नामपृच्छायां प्रोक्तं । उगा इति । पुनर्लपनश्रियाः परि-

वेषणे नामपृच्छायां चुप इति । भोजनादनु सर्वेषां ग्रामगमने भोज-

नव्याख्याने भौतिकेनोक्तं । यथा ।
 

 
मझखि पड़ी कटोरडइ उमा पडिया पँच ।

अवर न कांई मीठडुं जेहवी मीठी चुप्य ॥ १ 34
 

 
39
 

 
20 इति चतुर्विशतमी कथा ॥ २४ ॥
 

 
परोक्तमात्रं यस्तथ्यं मन्यते बुद्धिवर्जितः ।
 

 
35
 

 
3
 

 
हसनीयः परेषाँ' स शाखारूढो जटी यथा ॥ १

एलाकपुरे भूयांसो भौतिका वसति स्म । तचैकदा वर्षासन एको

दंडको नाम भौतिकः स्वमार्थ स्थूणानयनाय बने गतः । तत्रैकस्य

15. वृक्षस्य भृशं प्राध्वरा शाखां दृष्ट्वा छेदनाय तरोरुपरि चटित: ं ।
 

 
ततो भौतिक स्वारूढशाखां' मूले छेत्तुं प्रवृत्तः । ततः कैश्चिन्मार्गे

गच्छद्भिः पथिकैस्तं तथा कुर्वतं दृष्ट्वा प्रोक्तं । भो भौतिक मूर्खराज

मैवं शाखारूढः शाखां' छिंद्धि । यत एवं कुर्वतः शाखाच्छेदे' पति-

ष्यसि मरिष्यसि च । इत्युत्का पथिकाः स्वस्थाने गताः । भौतिकेन च

30 तद्वचनमनाकर्ण्य तथैव स्थितेन " सा शाखा छिन्ना भूमौ पतिता च ।
 

 
10