This page has been fully proofread once and needs a second look.

P 38 The thirty-two Bharataka stories.
 

 
सोमशर्मा गुरुवचसा कुसंगतितिं वर्जयन् क्षेमेण स्वपुरे समागतः स्ववि-

द्यया सर्वजनमान्योभूत् ॥ इति द्वाविंशतमी कथा ॥ २२ ॥
 
38
 

 
यः प्रोक्तं नाववुध्येत कार्यकारी भवेन्न सः ।

यथा जटी कर्षकस्य गुडमंडकभक्षकः ॥ १ 32
 
5
 

 
विजयपुरे लोलयो नाम जटी । कस्मिन्नध्यबप्यवसरे क्षयतृतीयोत्सवे

कस्यचित्कौटुंबिकस्य गृहे भिक्षार्थं जगाम । तत्र भिक्षायां गुडमिश्र मं
-
डको लेगेभे । स जटिना भक्षितः । तस् जिह्वायां लम:ग्नः । ततो द्विती
-
यदिने स तदर्थी सन् तस्यैव कौटुंबिकस्य गृहे गतः । भिक्षायां दी-

यमानायां तद्भावान्न गृह्णाति । ततो धनिकेन पृष्टं । भोः किं

मार्गयसि । स तल्लान्नामाजानानो मौनमालंव्ब्य स्थितः । ततो बह्वांनी

वेलायां स्वयमेव वक्ति । कल्यसत्कं देहि । पुन: २ तदुक्तौ धनिके-

नोक्तं । जातं २ कल्यसत्कमेव न खास्यात् । तद्वहपक्रमेण भवति ।

ततो जटी वक्ति । यथा भवति तथा क्रियतां । ततो धनिकेन

चिंतितं । किमेतस्य वपुष्मतो लाभो न' गृह्यत इति । ततो धनिके-

नोक्तं । मया सह गच्छ यथा कल्यसत्वां'कं निप्पाद्यते । ततः कौटुंबिको 40

महद्लं शिरसि निधाय तस् मस्तके शीताशनभांडिकां स्थापयित्वा

च क्षेत्रं जगाम । मार्गे गच्छता तेन भौतिकस्योक्त । भो यथाहं कथ-

यामि तथा त्वया कर्तव्यं । तेन मौढ्यादेव ज्ञातं यथायं वक्ति यथांहं

करोमि तथा त्वयापि कार्यं इति । ततो गव्यूतप्रमाणे तेने तोक्षेत्रे तौ द्वा-

पि गतौ । ततो धनिकेनातिभाराक्रांतेन महद्घलमुत्पान्यट्य भूमौ चि क्षिप्नं 122
तं ।
भरटकेन स्वमस्तकस्था भांडिकापि तथैव चि क्षिप्ता । ततो धनिकः क्रुद्धरे
ध्ये
रक्तानीक्षो विरूपाणि भाषयामास । सोपि तथैव जजल्प । ततो धनि-

कोतिकोपात्माप्राजनमुत्पाढ्ट्य पिट्टनाय धावित: । सोपि हलमुत्पान्य
ट्य
धनिकस्य पिट्टनाय धावितः । धनिको भीत्वा गृहं प्रति मुष्टिं बद्धा
ध्वा
पलायित: । सोपि जटी पृष्टोटौ पलायितस्तथैव कल्यसत्कनिप्ष्पत्तये 1525

ततोग्रे गच्छतो धनिकस्य परिधानवस्त्रं कॅकंटकैर्ग्नं भीत्या न गृहीतं ।

भौतिकेनापि तत्र यातेन निजपरिधानं छोटयित्वा तत्र मुक्तं । तत्र

ग्रामासलेन्ने समागते कौटुंबिके कयाचिद्धनिकया* भक्तोते गच्छेछंत्या खोस्वोत्त-

रच्छदवस्त्रं कौटुंबिकाय दत्तं । स तत्परिधाय गृहे गतः । ततोनं-

तरागतेन भौतिकेन तस्याः परिधानवस्त्रं कर्षयित्वा परिहितं । तथैव 30
 
1