This page has not been fully proofread.

Phe thirty-two Bharataka stories.
 
सोमशर्मा गुरुवचसा कुसंगति वर्जयन् क्षेमेण स्वपुरे समागतः स्ववि-
द्यया सर्वजनमान्योभूत् ॥ इति द्वाविंशतमी कथा ॥ २२ ॥
 
38
 
यः प्रोक्तं नाववुध्येत कार्यकारी भवेन्न सः ।
यथा जटी कर्षकस्य गुडमंडकभक्षकः ॥ १ 32
 
5
 
विजयपुरे लोलयो नाम जटी । कस्मिन्नध्यबसरे क्षयतृतीयोत्सवे
कस्यचित्कौटुंबिकस्य गृहे भिक्षार्थ जगाम । तत्र भिक्षायां गुडमिश्र मं
डको लेगे । स जटिना भक्षितः । तस्व जिह्वायां लम: । ततो द्विती
यदिने स तदर्थी सन् तस्यैव कौटुंबिकस्य गृहे गतः । भिक्षायां दी-
यमानायां तद्भावान्न गृह्णाति । ततो धनिकेन पृष्टं । भोः किं
मार्गयसि । स तल्लामाजानानो मौनमालंव्य स्थितः । ततो बह्वांनी
वेलायां स्वयमेव व कल्यसत्कं देहि । पुन: २ तदुक्त धनिके-
नोक । जातं २ कल्यसत्कमेव न खात् । तद्वहपक्रमेण भवति ।
ततो जटी वक्ति । यथा भवति तथा क्रियतां । ततो धनिकेन
चिंतितं । किमेतस्य वपुष्मतो लाभो न' गृह्यत इति । ततो धनिके-
नोक्तं । मया सह गच्छ यथा कल्यसत्वां' निप्पाद्यते । ततः कौटुंबिको 40
महद्दलं शिरसि निधाय तस्व मस्तके शीताशनभांडिकां स्थापयित्वा
च क्षेत्रं जगाम । मार्गे गच्छता तेन भौतिकस्योक्त । भो यथाहं कथ-
यामि तथा त्वया कर्तव्यं । तेन मौढ्यादेव ज्ञातं यथायं वक्ति यथांहं
करोमि तथा त्वयापि कार्य इति । ततो गव्यूतप्रमाणे तेने तो द्वा-
बपि गतौ । ततो धनिकेनातिभाराक्रांतेन महइलमुत्पान्य भूमौ चिप्नं 122
भरटकेन स्वमस्तकस्था भांडिकापि तथैव चिप्ता । ततो धनिकः क्रुद्धरे
रक्तानी विरूपाणि भाषयामास । सोपि तथैव जजल्प । ततो धनि-
कोतिकोपात्माजनमुत्पाढ्य पिट्टनाय धावित: । सोपि हलमुत्पान्य
धनिकस्य पिट्टनाय धावितः । धनिको भीत्वा गृहं प्रति मुष्टिं बद्धा
पलायित: । सोपि जटी पृष्टो पलायितस्तथैव कल्यसत्कनिप्पत्तये 1525
ततोग्रे गच्छतो धनिकस्य परिधानवस्त्रं कॅटकैलनं भीत्या न गृहीतं ।
भौतिकेनापि तत्र यातेन निजपरिधानं छोटयित्वा तत्र मुक्तं । तत्र
ग्रामासले समागते कौटुंबिके कयाचिडनिकया* भक्तो गच्छेत्या खोत्त-
रच्छदवस्त्रं कौटुंबिकाय दत्तं । स तत्परिधाय गृहे गतः । ततोनं-
तरागतेन भौतिकेन तस्याः परिधानवस्त्रं कर्षयित्वा परिहितं । तथैव 30
 
1