This page has not been fully proofread.

1
 
+
 

 
1.
 

 
III. Text of Bharatakadyatrinsika.
 
ā 37
 

 
ग्रामभट्टानां च । ततः शिरसि शिक्षां दत्त्वा सोमशर्मा यावता च
-
लितो मार्गांतराल आगच्छन् बेडाकग्रामे प्राप्तस्तावता वृष्टीटौ समाग-

तायामन्यत्रोत्तारकाभावात्कस्यचिद्ग्रामभट्टस्य गृहे रात्रौ वासके स्थितः ।

पुस्तकगोण्यो गृहांतरुचात्तारिताः । रात्रौ ग्रामभट्टेन वार्त्तासु क्रियभामा-
6 खा

णा
सु ग्रामभट्टेन संदेह: पृष्टः । यथा । ऊंदिराणां तीतरी नाठी '
 

कांसा काणा इति । एतस्य गद्यस्य पुरा बहूनामपि पंडितानां पार्श्वेर्
:
पृष्टंः परं केनापि नोक्तः । गद्यं तु पूर्वपरंपरागतं । अतो यूयं कथय-
तार्थ

तार्थं
। ततः पंडितेन तस्वार्थमजानानेन वार्त्तातिरतांतरैस्तमाक्षिप्य रात्रि-
नौ

र्नी
ता । प्रातरग्रतश्चलते सः । द्वितीयदिने तु सूणकग्रामे समाग्रतः
12
गतः
पंडित:।
 
 
पत्र स्थानाभावाद्भरटकमट्यामेव स्थितः । ततस्तैरपि तथैव

संदेहः पृष्टः । यथा । जथडि भुंजंति भरड भसंगी मुखी गोरी उरि

पांडुरी ताथडि भुंजंति भंभा देवी सपतयतालअसमम ॥ १ एतस्य

लोकस्वार्थ: पुरा केनापि पंडितेन नाकथि । अतो अवंतः कथयंतु ।

पंडितस्तलोकं श्रुत्वा तदर्थमजानानः श्यामास्यश्चिंतयति । अहो अहं

45 गुरुणा किमपि तथाविधं न भाणितो येन तल्लोकानामुत्तरदानेपि
 

 
6
 

 
समर्थो भवामि । अतः किं गृहगमनेन । प्रथमकवल एव मनिकापात: ।

स्थानद्वयेपि संदेहद्वयमकिचि: "पृष्टं । तन्मध्ये एकोपि संदेहो न

ज्ञातो न च भग्नः । ततः पश्चागत्वा पुनरध्येमि । इति विमृश्य पुनः

पश्चादुरुपायें गतः कथितं च गुरोः । भोः श्रीगुरुमिया:' प्रभुमिरहं

20 किं भणित: । यतः स्वस्थाने गच्छतो मम संदेहौ मूर्खाभ्यां पृष्टौ ।
 

 
तावपिन अग्नौ । ततोग्रतः किं गच्छामीत्युक्त्वा तत्संदेहद्वयं गुरोः

पार्श्व पृष्टं । गुरुरपि न वेत्ति । ततो गुरुणा रात्री सरस्वतीमाराध्य

तत्संदेहृदयं पृष्टं । ततो भारत्योत । इदं गद्यपद्यरूपद्वयं कूटं वर्तते ।

ततीर्थो न ज्ञायते । ततः शृणु । एतयो: सत्य: पाठो यथा । इंद्रि-

25 याणां तृप्तिर्नास्ति कस्मात्कारणात् । तथा ।
 

 
यत्र भुंजति भस्मांगो मूर्खो वा यदि पंडितः ।
 

 
तत्र भुंजाम्यहं देवि सपत्नीको भवे २ ॥ १ 31
 

 
ततः सत्यपाठो गुरुणा प्रात: शिष्याग्रे प्रोत: । पुन: प्रोक्तं । अतः

परं भवता सर्वप्रकारैग्रमभट्टभरटकयो: संसर्गो वर्जनीयः । ततः