This page has not been fully proofread.

36 The thirty-two Bharataka stories.
 

 
र्
गुग्गुलिनामा टी देशंतराद्हुभिर्वर्षैर्यजमानवंदापनायायात एकं

श्लोकमाशीर्वादाय धारयित्वा । यथा ।
 
36
 

 
स धूर्जटिजटाजूटो जायतां विजयाय च ।

यत्रैकपलितभ्रांतितिं करोत्यद्यापि जाहूह्नवी ॥ १ 27

 
पुनर्मंत्रिपुरस्तादागते जटिनि चोक्षोभवशाच्छ्लोको विस्मृतः । पश्चादुच्चैर्नी- s

चैर्विलोक्य चेल्लकपार्श्वे पृष्टं । भोः कथय कः श्लोकस्यादिः । स क्ति !

टकारा बहवः संति श्लोके । गुरुर्वति । स्मृतः । यथा ।
 

 
फुट २ फुटा २१ फौटो जायतां वइजलाइव । 28ab

इत्यर्धोक्ते स्थित्वा पश्चात्तत्त्रासतो" बलीवर्दमहिषादर्शनेपरार्धे कल्पितं ।
 

 
यथा ।
 

 
20
 

 
यनैकबलद भइसि सांगण महता छइ भली ॥ २

मंत्री विस्मितः ॥ इति विंशतमो कथा ॥ २० ॥
 

 
28 ed
 

 
विस्मारकः परस्य स्यादुपदेष्टा नरः कथं ।
 

 
उपदेष्टुं श्लोकयुगध्यायी' भरटको यथा ॥ १ 29

शंबुकबाम एको जटी वसति स्म । तत्रत्वस्यैकस्य यजमानस्य पुत्रः नई

परिणीतः । महर्दिकत्वेन तत्र भूयांसो लोका मिलिताः । तदा गुरुणा

भौतिकेन वधूवरयोर्देवांगणक उपदेशदानाय मंगलमयं श्लोकद्वयं पंच-

घेर्दिनैरुद्वोष्य धारितं । पुन: २ परावर्त्यैव स्थिरीकृतं । ततो देवां-

गणके बहलोकसमुदायेन वधूवरयोर्गुरोर्वदनार्थमागतयोर्यावज्जट्युप

देशं दातुं प्रवृत्तः तावता चोभाच्छीकद्वयमपि विस्मृत्य गतं । ततो ३०

बहूच्चैर्नीचैर्विलोकनपूर्व लोकस्मारणेपि यावता न सरति तावता

विलक्षीभूतेन भौतिकेनोतं । द्वयोर्भट्टिः पततु । ततो लोकस्तस्याती

वमौढ्यं सन्यमानो हासपूर्वमुत्थितः ॥ इत्येकविंशतमी कथा ॥ २१ ॥

. संसर्ग नैव कुर्वीत प्राज्ञो विज्ञानवर्जितैः ।
 

 
संदेहप्राज्जटिभिः सुधीर्धीरहितः कृतः ॥ १ 30
 

 
25
 

 
पाडलपुरे नगरे देवशर्मणो द्विजस्य' सोमशर्मा सुतोभूत् । स

दक्षिणदिशि सरस्वती लब्धप्रसादचंगदेवगुरोः पायें षोडश वर्षाणि

यावता चतुर्दश विद्या सांगोपांगा अधीत्य पंचशतपुस्तकपृष्टवादिः

सह बहुपरिवारोपेतस्तं गुरुं मुत्कलाप्य स्वकीयपुर प्रति चचाल ।

गुरुणा शिक्षा दत्ता । यथा । भोस्त्वया भरटकानां संगतिर्न कार्या 30