This page has been fully proofread once and needs a second look.

34 The thirty-two Bharataka stories.
 

 
भिक्षितोहं । मम वराकी भरटिका रंडिता । लोका वदंति । अरे

मूर्ख त्वयि जीवति सा कथं रंडिता । स वक्ति । अहं किं जाने ।

अयं मच्छिष्यः संप्रत्येव तस्याः पितृगृहाच्छुद्धिं लालात्वागतः " । लोर्केईकैर्ह
झि
-
द्भि
रुक्तं । भो: पत्यौ जीवति स्त्री रंडा न भवति । स न मन्यते ।

ततोनेकैः शपथैर्दृष्टांतैश्च बोधितः ॥ इति पंचदशी कथा ॥ १५ ॥ 5
 
34
 

 
केचिज्जडधिय: कार्ये पारंपर्यं न जानते' ।
 
.
 

पात्रपक्षद्वयात्क्षिप्ते घृततैले तपस्विना ॥ १ 22
 
3
 
·
 

 
लक्ष्मीपुरे पुरे धक्कटो जट्यस्ति । तस्य मोढक: शिष्योतिमूर्खः ।

स एकदा गुरुणा घृततैलानयनाय हृट्टे प्रेषितः । तेन तदर्थमेकमेव "

धूपकडुच्छकं गृहीतं । तस्य कस्यचिद्वणिजो हृट्टे मूल्यमर्पयित्वा घृतमे 10

कस्मिन् पक्षे प्रथमं क्षेपितं । पुनस्तैलं विपर्ययं कृत्वा द्वितीयपक्षे चेपितं ।

एवं मद्यामागत्य गुरोदर्शितं कथितं च । मया घृततैले आनीते स्तः ।

गुरुणोकं । क्व । तेन दर्शितम् । इदं तैलं । गुरुणोतं । घृतं क्व ।

शिष्येन धूपदहनस्य विपर्ययं कृत्वा दर्शितम् । इदं घृतमिति । तावता

तैलमपि भूमी पपात । एवं द्वयमपि त्यक्तं । एवं न कार्य ॥ इति ध

षोडशमी कथा ॥ १६ ॥
 

 
बहुनापि विचारेण न मूर्खस्तत्त्वमीक्षते ।
 

यथा शंडविषाणांतःक्षिप्तमौलिर्जटी पुरा ॥ १ 23
 
17
 
2
 

 
मंगग्रामे सुविचारो नाम जन्ट्यस्ति । स भिक्षार्थं कस्यचिद्गृहे याति ।

तस्य च गृह एकं वृत्तशृंगं स्थूलवपुषं शंडं पश्यति । ततः प्रतिदिनं 20

विचारयति । किं मम मस्तकमेतस्य शृंगयोरंतराले माति' न वेत्यादि ।

एवं षण्मासी जगाम । ततः स चिंतयति । अद्य क्षिपामि शिरः ।

मम तु विचारयतः षण्मासी गता । एतावद्विचारेण कार्यं कृतं सुकृतं

भवति । विमृश्य शिरः दि क्षिप्तं । तावता षंडो बंधनं त्रोटयित्वा पला-

यित: पुरमध्ये बभ्राम च । जटी तु तद् तदग्रे लंबमानो विरोरौति । ता- 25

ता भूयांसो लोका मिलिताः । तैर्मह्ता कष्टेन मोचितः । ततो

लोकैश्चोक्तं । अरे मूर्ख त्वमविचार्यकार्योसि । स वक्ति । भवंतो मूर्खा

अविचारितकार्याञ्श्च । मया त्विदं कार्यं पर षण्मासविचारेण कृतं । ततो

लोकैराकुक्रुष्टं । एवं बुद्धिमर्निद्भिर्न कार्यं ॥ इति सप्तदशमो कथा ॥ १७ ॥