This page has not been fully proofread.

The thirty-two Bharataka stories.
 
भिक्षितोहं । मम वराकी भरटिका रंडिता । लोका वदंति । अरे
मूर्ख त्वयि जीवति सा कथं रंडिता । स वक्ति । अहं किं जाने ।
अयं मच्छिष्यः संप्रत्येव तस्याः पितृगृहाच्छुद्धिं लालागतः " । लोर्केईस
झिरुक्तं । भोप जीवति स्त्री रंडा न भवति । स न मन्यते ।
ततोनेकैः शपथैर्दृष्टांतैश्च बोधितः ॥ इति पंचदशी कथा ॥ १५ ॥ 5
 
34
 
केचिज्जडधिय: कार्ये पारंपर्यं न जानते' ।
 
.
 
पात्रपचद्वयात्क्षिप्ते घृततैले तपस्विना ॥ १ 22
 
3
 
·
 
लक्ष्मीपुरे पुरे धक्कटो जट्यस्ति । तस्य मोढक: शिष्योतिमूर्खः ।
स एकदा गुरुणा घृततैलानयनाय हृट्टे प्रेषितः । तेन तदर्थमेकमेव "
धूपकडुच्छकं गृहीतं । तस्य कस्यचिद्वणिजो हृट्टे मूल्यमर्पयित्वा घृतमे 10
कस्मिन् पक्षे प्रथमं क्षेपितं । पुनस्तैलं विपर्ययं कृत्वा द्वितीयपक्षे चेपितं ।
एवं मद्यामागत्य गुरोदर्शितं कथितं च । मया घृततैले आनीते स्तः ।
गुरुणोकं । क्व । तेन दर्शितम् । इदं तैलं । गुरुणोतं । घृतं क्व ।
शिष्येन धूपदहनस्य विपर्ययं कृत्वा दर्शितम् । इदं घृतमिति । तावता
तैलमपि भूमी पपात । एवं द्वयमपि त्यक्तं । एवं न कार्य ॥ इति ध
षोडशमी कथा ॥ १६ ॥
 
बहुनापि विचारेण न मूर्खस्तत्त्वमीचते ।
 
यथा शंडविषाणांतःक्षिप्तमौलिर्जटी पुरा ॥ १ 23
 
17
 
2
 
मंगग्रामे सुविचारो नाम जन्यस्ति । स भिक्षार्थ कस्यचिगृहे याति ।
तस्य च गृह एकं वृत्तशृंगं स्थूलवपुषं शं पश्यति । ततः प्रतिदिनं 20
विचारयति । किं मम मस्तकमेतस्य शृंगयोरंतराले माति' न वेत्यादि ।
एवं षण्मासी जगाम । ततः स चिंतयति । अब क्षिपामि शिरः ।
मम तु विचारयतः षण्मासी गता । एतावद्विचारेण कार्य कृतं सुकृतं
भवति । विमृश्य शिरः दिप्तं । तावता षंडो बंधनं त्रोटयित्वा पला-
यित: पुरमध्ये बभ्राम च । जटी तु तद्ग्रे लंबमानो विरोति । ता- 25
बता भूयांसो लोका मिलिताः । तैर्मह्ता कष्टेन मोचितः । ततो
लोकैश्चोक्तं । अरे मूर्ख त्वमविचार्यकार्योसि । स वक्ति । भवंतो मूर्खा
अविचारितकार्याञ्च । मया विदं कार्यं परमासविचारेण कृतं । ततो
लोकराकुष्टं । एवं बुद्धिमर्नि कार्य ॥ इति सप्तदशमो कथा ॥ १७ ॥