This page has been fully proofread once and needs a second look.

III. Text of Bharaṭakadvātrimśikā 33
 
वक्ति । तात शृणोमि २ इति" । द्वारस्थो भौतिकः श्रुत्वा विसृष्टवान् ।
बाधिर्यव्यपगमस्येदमेवौषधं । मम गुरोरपि करोमि । मठ्याम् गत्वा
तथा कुर्वतः शिष्याल्लोकैर्बलात्कारेण गुरुर्मोचित: प्रोक्त्तं चारे मूर्ख
कुशिष्य कुतोतिजरसं स्वगुरुं पिट्टयसि । ततः स वक्ति । यूयं
मूर्खा: किं जानीथ । अहं स्वगुरोर्बाधिर्यव्यपगमौषधं कुर्वाणोस्मि ।
भवतां का नाम तप्तिः । लोकैरुक्तं । अरे इदमौषधं तव केनोक्तं ।
तेनोक्तं । मयाद्यैव वैद्यगृहगतेन वैद्येन स्वपुत्रस्य क्रियमाणं दृष्टं ।
तस्य बालकस्य तत्कालमेव गुणोभूत् । ततो लोकैर्विशेषत आक्रुष्टं ।
एवं बुद्धिमता न कार्यं ॥ इति चतुर्दशी कथा ॥ १४ ॥
 
मूर्खेण विहितं कार्यमुपहासाय जायते ।
गुरुभार्यानयकस्य शिष्यस्थात्र निदर्शनं ॥ १ 21
 
सूर्यपुरे पुरे मोकलिर्नाम जटी । तस्य चेटक: शिष्योस्ति भृशं
मूर्खशेखरः । स एकदा गुरुणा भार्यानयना श्वशुरगृहे प्रहित: शिक्षा
च दत्ता । यथा । भोस्त्वया तत्र गतेन गंभीरेण भाव्यं । पंचोच्चानि
पंच नीचानि वाच्यानि । इत्यादि । ततः स गुरुश्वशुरगृहे गत्वा
 

तत्संबंधिभिः कुशवार्त्तातां पृष्टः सन् गुरोः शिक्षां' हृदये निधाय
प्रथममुच्चं प्रोक्तं । यथा पर्वत २ इति । ततो नीचं प्रोक्तं । यथा
डोलिरिति वक्रं । यथा दानंत्रं २ इति । प्राध्वरं यथा वंश २ इति ।
गृहमध्ये गलीत्वोच्चं विलोक्य कोष्टिकामुपरि चटितः । ततो नीचं गर्ता'
20
तां
विलोक्य तत्र पतितः । इति तत्त्वं पृष्टोपि न वक्ति । ततस्तैरनुमानेन
विचारितं । यथा । पुत्रीपतिर्भरटको वंश केछेत्तुं क्वापि वने पर्वते
चटितो दात्रेण तं छिंदानो विस्खलितपादो..... पपात' । ततो

मृतो भविष्यति । अयं स्पष्टं न वति गंक्ति गम्भीरलेत्वेन । तावता स भौति-
कशिष्यः किंचिद्वसिलात्वा विच्छायवदनीभूतः तं तथाविधं दृष्ट्वा सर्वै-
G
 
2x
रपि तत्रत्यैः सहसा पूच्चक्रे । यथा । हा देवदैव त्वया पापिष्टेन किं
कृतं । इयं वराकी भरटिका रंडिता । ततः सोपि मूर्खस्तेषां पूत्कारं
युश्रुत्वा रुरोद । द्विवित्रिदिनानंतरं स एवमेव स्वस्थान आगतो गुरुणा
पृष्टः । भो भरटिका कस्मान्नानीता । स पूत्कारपूर्वं वक्ति । सा राकी
रे रंडिता । ततो गुरुरपि मुत्कलकंठं रोदितुं' प्रवृत्तः शिष्योपि च ।
30 प्रातिवेश्मकलोका मिलिता रोदनकारणं पप्रच्छुः । भरटको वति ।
 
क्ति ।