This page has not been fully proofread.

III. Text of Bharatakadvātrimsśika.
 
ā 33
 
22
 

 
वक्
ति । तात शृणोमि २ इति " । द्वारस्थो भौतिकः श्रुत्वा विसृष्टवान् ।

बाधिर्यव्यपगमस्येदमेवौषधं " । मम गुरोरपि" करोमि । मयांठ्याम्ला
त्वा
तथा कुर्वतः " शिष्याझोकेल्लोकैर्बलात्कारेण गुरुर्मोचित:" प्रोक्त्तं चारे मूर्ख

कुशिष्य कुतोतिजरसं स्वगुरुं पिट्टयसि । ततः स वक्ति । यूयं
5

मूर्खा: कि किं जानीथ" । अहं स्वगुरोर्बाधिर्यव्यपगमौषधं कुर्वाणोस्मि ।

भवतां का नाम* तप्तिः । लोकेकैरुक्तं । अरे इदमौषधं" तब तव केनोक्तं ।

तेनोक्त"तं । मयाद्यैव वैद्यगृहगतेन वैद्येन स्वपुत्रस्य क्रियमाणं दृष्टं ।

तस्य बालकस्य तत्कालमेव गुणोभूत् । ततो लोकैर्विशेषत आक्रुष्ट ।
 
30
 
31
 
"
 
19
 
20
 
33
 
टं ।
एवं बुद्धिमता न कार्यं ॥ इति चतुर्दशी कथा ॥ १४ ॥
 
F
 

 

 
मूर्खेण विहितं कार्यमुपहासाय जायते ।
 

गुरुभार्यानयकस्य शिष्यस्थात्र निदर्शनं ॥ १ 21
 

 
सूर्यपुरे पुरे मोकलिर्नाम जटी । तस्य चेटक: शिष्योस्ति भृशं

मूर्खशेखरः । स एकदा गुरुणा भार्यानयनार्थ श्वशुरगृहे प्रहित: शिक्षा'
 

च दत्ता । यथा । भोस्त्वया तत्र गतेन गंभीरेण भाव्यं । पंचोच्चानि
45

पंच नीचानि बावाच्यामिनि । इत्यादि । ततः स गुरुश्वगुशुरगृहेंहे गत्वा
 

 
 
तत्संबंधिभिः कुशतवार्त्ता पृष्टः सन् गुरोः शिक्षां' हृदये निधाय

प्रथममुच्चं प्रोक्तं । यथा पर्वत २ इति । ततो नीचं प्रोक्तं । यथा

डोलिरिति वक्रं । यथा दानं २ इति । प्राध्वरं यथा वंश २ इति ।

गृहमध्ये गलीचं विलोक्य कोष्टिकामुपरि चटितः । ततो नीच गर्ता'

20 विलोक्य तत्र पतितः । इति तत्त्वं पृष्टोपि न वति । ततस्तैरनुमानेन

विचारितं । यथा । पुत्रीपतिर्भरटको वंश केत्तुं क्वापि वने पर्वते

चटितो दात्रेण तं छिंदानो विस्खलितपादो. पपात' । ततो
 

 
मृतो भविष्यति । अयं स्पष्टं न वति गंभीरलेन । तावता स भौति-

कशिष्यः किंचिदसिला विच्छावनीभूतः तं तथाविधं दृष्ट्वा सर्वै-

G
 

 
2x रपि तत्रत्यैः सहसा पूच्चक्रे । यथा । हा देव त्वया पापिष्टेन किं

कृतं । इयं वराकी भरटिका रंडिता । ततः सोपि मूर्खस्तेषां पूत्कारं

युवा सरोद । द्विविदिनानंतरं स एवमेव स्वस्थान आगतो गुरुणा

पृष्टः । ओ भरटिका कस्मान्नानीता । स पूत्कारपूर्व वक्ति । सा बराकी

रेडिता । ततो गुरुरपि मुत्कलकंठं रोदितुं' प्रवृत्तः शिष्योपि च ।

30 प्रतिवेश्मकलोका मिलिता रोदनकारणं पप्रच्छुः । भरटको वति ।