This page has not been fully proofread.

III. Text of Bharatakadvātrimsika.
 
33
 
22
 
वति । तात शृणोमि २ इति " । द्वारस्थो भौतिकः श्रुत्वा विसृष्टवान् ।
बाधिर्यव्यपगमस्येदमेवौषधं " । मम गुरोरपि" करोमि । मयां गला
तथा कुर्वतः " शिष्याझोकेर्बलात्कारेण गुरुमचित:" प्रोत्तं चारे मूर्ख
कुशिष्य कुतोतिजरसं स्वगुरुं पिट्टयसि । ततः स वक्ति । यूयं
5 मूर्खा: कि जानीथ" । अहं स्वगुरोर्बाधिर्यव्यपगमौषधं कुर्वाणोमि ।
भवतां का नाम* तप्तिः । लोकेरुक्तं । अरे इदमौषधं" तब केनोक्तं ।
तेनोक्त" । मयाद्यैव वैद्यगृहगतेन वैद्येन स्वपुत्रस्य क्रियमाणं दृष्टं ।
तस्य बालकस्य तत्कालमेव गुणोभूत् । ततो लोकैर्विशेषत आक्रुष्ट ।
 
30
 
31
 
"
 
19
 
20
 
33
 
एवं बुद्धिमता न कार्य ॥ इति चतुर्दशी कथा ॥ १४ ॥
 
F
 

 
मूर्खेण विहितं कार्यमुपहासाय जायते ।
 
गुरुभार्यानयकस्य शिष्यस्थान निदर्शनं ॥ १ 21
 
सूर्यपुरे पुरे मोकलिर्नाम जटी । तस्य चेटक: शिष्योस्ति भृशं
मूर्खशेखरः । स एकदा गुरुणा भार्यानयनार्थ श्वशुरगृहे प्रहित: शिक्षा'
 
च दत्ता । यथा । भोस्त्वया तत्र गतेन गंभीरेण भाव्यं । पंचोच्चानि
45 पंच नीचानि बाच्यामि । इत्यादि । ततः स गुरुश्वगुरगृहें गत्वा
 
तत्संबंधिभिः कुशतवार्त्ता पृष्टः सन् गुरोः शिक्षां' हृदये निधाय
प्रथममुच्चं प्रोक्तं । यथा पर्वत २ इति । ततो नीचं प्रोक्तं । यथा
डोलिरिति वक्रं । यथा दानं २ इति । प्राध्वरं यथा वंश २ इति ।
गृहमध्ये गलीचं विलोक्य कोष्टिकामुपरि चटितः । ततो नीच गर्ता'
20 विलोक्य तत्र पतितः । इति तत्त्वं पृष्टोपि न वति । ततस्तैरनुमानेन
विचारितं । यथा । पुत्रीपतिर्भरटको वंश केत्तुं क्वापि वने पर्वते
चटितो दात्रेण तं छिंदानो विस्खलितपादो. पपात' । ततो
 
मृतो भविष्यति । अयं स्पष्टं न वति गंभीरलेन । तावता स भौति-
कशिष्यः किंचिदसिला विच्छावनीभूतः तं तथाविधं दृष्ट्वा सर्वै-
G
 
2x रपि तत्रत्यैः सहसा पूच्चक्रे । यथा । हा देव त्वया पापिष्टेन किं
कृतं । इयं वराकी भरटिका रंडिता । ततः सोपि मूर्खस्तेषां पूत्कारं
युवा सरोद । द्विविदिनानंतरं स एवमेव स्वस्थान आगतो गुरुणा
पृष्टः । ओ भरटिका कस्मान्नानीता । स पूत्कारपूर्व वक्ति । सा बराकी
रेडिता । ततो गुरुरपि मुत्कलकंठं रोदितुं' प्रवृत्तः शिष्योपि च ।
30 प्रतिवेश्मकलोका मिलिता रोदनकारणं पप्रच्छुः । भरटको वति ।